सनत्कुमार उवाच|

प्रपद्ये देवमीशानं सर्वज्ञमपराजितम् |
महादेवं महात्मानं विश्वस्य जगतः पतिम् || १ ||
शक्तिरप्रतिघा यस्य ऐश्वर्यं चैव सर्वशः |
स्वामित्वं च विभुत्वं च स्वकृतानि प्रचक्षते || २ ||
तस्मै देवाय सोमाय प्रणम्य प्रयतः शुचिः |
पुराणाख्यानजिज्ञासोर्वक्ष्ये स्कन्दोद्भवं शुभम् || ३ ||
देहावतारो देवस्य रुद्रस्य परमात्मनः |
प्राजापत्याभिषेकश्च हरणं शिरसस्तथा || ४ ||
दर्शनं षट्कुलीयानां चक्रस्य च विसर्जनम् |
नैमिशस्योद्भवश्चैव सत्त्रस्य च समापनम् || ५ ||
ब्रह्मणश्चागमस्तत्र तपसश्चरणं तथा |
शर्वस्य दर्शनं चैव देव्याश्चैव समुद्भवः || ६ ||
सत्या विवादश्च तथा दक्षशापस्तथैव च |
मेनायां च यथोत्पत्तिर्यथा देव्याः स्वयंवरम् || ७ ||
देवानां वरदानं च वसिष्ठस्य च धीमतः |
पराशरस्य चोत्पत्तिर्व्यासस्य च महात्मनः || ८ ||
वसिष्ठकौशिकाभ्यां च वैरोद्भवसमापनम् |
वाराणस्याश्च शून्यत्वं क्षेत्रमाहात्म्यवर्णनम् || ९ ||
रुद्रस्य चात्र सांनिध्यं नन्दिनश्चाप्यनुग्रहः |
गणानां दर्शनं चैव कथनं चाप्यशेषतः || १० ||
कालीव्याहरणं चैव तपश्चरणमेव च |
सोमनन्दिसमाख्यानं वरदानं तथैव च || ११ ||
गौरीत्वं पुत्रलम्भश्च देव्या उत्पत्तिरेव च |
कौशिक्या भूतमातृत्वं सिंहाश्च रथिनस्तथा || १२ ||
गौर्याश्च निलयो विन्ध्ये विन्ध्यसूर्यसमागमः |
अगस्त्यस्य च माहात्म्यं वधः सुन्दनिसुन्दयोः || १३ ||
निसुम्भसुम्भनिर्याणं महिषस्य वधस्तथा |
अभिषेकश्च कौशिक्या वरदानमथापि च || १४ ||
अन्धकस्य तथोत्पत्तिः पृथिव्याश्चैव बन्धनम् |
हिरण्याक्षवधश्चैव हिरण्यकशिपोस्तथा || १५ ||
बलिसंयमनं चैव देव्याः समय एव च |
देवानां गमनं चैव अग्नेर्दूतत्वमेव च || १६ ||
देवानां वरदानं च शुक्रस्य च विसर्जनम् |
सुतस्य च तथोत्पत्तिर्देव्याश्चान्धकदर्शनम् || १७ ||
शैलादिदैत्यसंमर्दो देव्याश्च शतरूपता |
आर्यावरप्रदानं च शैलादिस्तव एव च || १८ ||
देवस्यागमनं चैव वृत्तस्य कथनं तथा |
पतिव्रतायाश्चाख्यानं गुरुशुश्रूषणस्य च || १९ ||
आख्यानं पञ्चचूडायास्तेजसश्चाप्यधृष्यता |
दूतस्यागमनं चैव संवादो ऽथ विसर्जनम् || २० ||
अन्धकासुरसंवादो मन्दरागमनं तथा |
गणानामागमश्चैव संख्यानश्रवणं तथा || २१ ||
निग्रहश्चान्धकस्याथ युद्धेन महता तथा |
शरीरार्धप्रदानं च अशोकसुतसंग्रहः || २२ ||
भस्मसोमोद्भवश्चैव श्मशानवसतिस्तथा |
रुद्रस्य नीलकण्ठत्वं तथायतनवर्णनम् || २३ ||
उत्पत्तिर्यक्षराजस्य कुबेरस्य च धीमतः |
निग्रहो भुजगेन्द्राणां शिखरस्य च पातनम् || २४ ||
त्रैलोक्यस्य सशक्रस्य वशीकरणमेव च |
देवसेनाप्रदानं च सेनापत्याभिषेचनम् || २५ ||
नारदस्यागमश्चैव तारकप्रेषितस्य ह |
वधश्च तारकस्योग्रो यात्रा भद्रवटस्य च || २६ ||
महिषस्य वधश्चैव क्रौञ्चस्य च निबर्हणम् |
शक्तेरुद्धरणं चैव तारकस्य वधः शुभः || २७ ||
देवासुरभयोत्पत्तिस्त्रैपुरं युद्धमेव च |
प्रह्लादविग्रहश्चैव कृतघ्नाख्यानमेव च |
महाभाग्यं ब्राह्मणानां विस्तरेण प्रकीर्त्यते || २८ ||
एतज्ज्ञात्वा यथावद्धि कुमारानुचरो भवेत् |
बलवान्मतिसम्पन्नः पुत्रं चाप्नोति संमतम् || २९ ||
इति स्कन्दपुराणे द्वितीयो ऽध्यायः ||