सनत्कुमार उवाच |

एवं नन्दीश्वरो व्यास उत्पन्नो ऽनुचरश्च ह |
अभवद्देवदेवस्य सेनापत्ये ऽभिषेचितः || १ ||

व्यास उवाच |

देव्या सहाथ भगवानासीनस्तत्र कामदः |
अकरोत्किं महादेव एतदिच्छामि वेदितुम् || २ ||

सनत्कुमार उवाच |

भगवान्हिमवच्छृङ्गे शर्वो देव्याः प्रियेप्सया |
गणेशैर्विविधाकारैर्हासं संजनयन्मुहुः || ३ ||
देवीं बालेन्दुतिलको रामयच्च रराम च |
महानुभावैः सर्वज्ञैः कामरूपधरैः शुभैः || ४ ||
अथ देव्याससादैका मातरं परमेश्वरी |
आसीनां काञ्चने शुभ्रे आसने परमार्चिते || ५ ||
अथ दृष्ट्वा सतीं देवीमागतां तु सुरूपिणीम् |
आसनेन महार्हेण सम्पादयदनिन्दिताम् || ६ ||
आसीनां तां च सोवाच मेना हिमवतः प्रिया |
चिरस्यागमनं ह्यद्य तव पुत्रि शुभेक्षणे |
दरिद्रक्रीडनैस्त्वं हि भर्त्रा क्रीडसि संगता || ७ ||
ये दरिद्रा भवन्ति स्म तथैव च निराश्रयाः |
उमे त एवं क्रीडन्ति यथा तव पतिः शुभे || ८ ||

सनत्कुमार उवाच |

सैवमुक्ता तु मात्राथ नातिहृष्टमनाभवत् |
महत्याक्षमया युक्ता न किंचित्तामुवाच ह || ९ ||
विसृष्टा सा तदा मात्रा गत्वा देवमुवाच ह |
भगवन्देवदेवेश नेह वत्स्यामि भूधरे |
अन्यं वृणु ममावासं भुवनेश महाद्युते || १० ||

देव उवाच |

सदा त्वमुच्यमाना वै मया वासार्थमीश्वरि |
अन्यत्र रोचितवती नावासं देवि कर्हिचित् || ११ ||
इदानीं स्वयमेव त्वं वासमन्यत्र शोभने |
कस्मान्मृगयसे देवि ब्रूहि तन्मे शुचिस्मिते || १२ ||

देव्युवाच |

गृहं गताहं देवेश पितुरद्य महात्मनः |
दृष्ट्वा च मे तत्र माता विजने लोकभावनी || १३ ||
आसनादिभिरभ्यर्च्य सा मामेवमभाषत |
उमे तव सदा भर्ता दरिद्रक्रीडनैः शुभे |
क्रीडते न हि देवानां क्रीडा भवति तादृशी || १४ ||
यत्किल त्वं महादेव गणेशैर्विविधैः शुभैः |
रमसे तदनिष्टं हि मम मातुर्वृषध्वज || १५ ||

सनत्कुमार उवाच |

ततो देवः प्रहस्याह देवीं हासयितुं प्रभुः |
एवमेतन्न संदेहः कस्मान्मन्युरभूत्तव || १६ ||
कृत्तिवासा ह्यवासा वा श्मशाननिलयश्च ह |
अनिकेतो ह्यरण्येषु पर्वतानां गुहासु च |
विचरामि गणैर्नग्नैर्वृतो ऽम्भोजविलोचने || १७ ||
मा क्रुधो देवि मातुस्त्वं तथ्यं मातावदत्तव |
न हि मातृसमो बन्धुर्जन्तूनामस्ति शोभने || १८ ||

देव्युवाच |

न मे ऽस्ति बन्धुभिः किंचित्कृत्यं सुरवरेश्वर |
तथा कुरु महादेव यथान्यत्र वसामहे || १९ ||

सनत्कुमार उवाच |

स एवमुक्तो देवेशो देव्या देवेश्वरः प्रभुः |
पार्श्वस्थं गणपं प्राह निकुम्भं नाम विश्रुतम् || २० ||
गणेश्वर निकुम्भ त्वं गत्वा वाराणसीं शुभाम् |
शून्यां कुरु महाबाहो उपायेनैव मा बलात् || २१ ||
तत्र राजा निवसति दिवोदासः प्रतापवान् |
धार्मिको मम भक्तश्च महायोगी महाबलः || २२ ||
स त्वं तथा गतः कुर्या यथास्मै नापराध्यसे |
तस्यैव चापराधेन शून्यां वाराणसीं कुरु || २३ ||

सनत्कुमार उवाच |

स एवमुक्तस्तेजस्वी निकुम्भो गणसत्तमः |
उवाच देवं प्रणतः प्राञ्जलिर्हृषिताननः || २४ ||
तथा करिष्ये देवेश यथा स हि नराधिपः |
भविष्यत्यपराधीश त्वं च तुष्टो भविष्यसि |
शून्या वाराणसी चैव भविष्यति न संशयः || २५ ||

सनत्कुमार उवाच |

एवमुक्त्वा निकुम्भो ऽसौ प्रणम्य शिरसा हरम् |
जगाम पुण्यां लोकेषु पुरीं वाराणसीं प्रभुः || २६ ||
तत्रासौ दर्शनं स्वप्ने नापिताय ददौ गणः |
मण्डूकाक्षाय रूपं च स्वं तस्यादर्शयत्तदा || २७ ||

निकुम्भ उवाच |

मण्डूकाक्ष निकुम्भो ऽहं गणपः शोकनाशनः |
तवानुग्रहकृत्प्राप्तो यद्ब्रवीमि कुरुष्व तत् || २८ ||
दिवोदासगृहद्वारि कुरुष्व त्वं ममालयम् |
स्थापयस्व च तत्रार्चां मद्रूपसदृशीं शुभाम् || २९ ||
वित्तं च ते प्रदास्यामि पुत्रान्सौभाग्यमेव च |
प्रियत्वं चैव सर्वत्र गतिं चानुत्तमां पुनः || ३० ||

सनत्कुमार उवाच |

एवमुक्तो निकुम्भेन नापितो नृपतिं तदा |
गत्वावदद्दिवोदासमिन्द्रवैवस्वतोपमम् || ३१ ||

नापित उवाच |

स्वामिंस्तव गृहद्वारि करिष्ये गणपालयम् |
स्थापयिष्ये गणेशं च तन्मे ऽनुज्ञातुमर्हसि || ३२ ||
तथेति सो ऽप्यनुज्ञातश्चक्रे तत्र तदालयम् |
प्रत्यस्थापयदर्चां च यादृशीं दृष्टवानसौ || ३३ ||
तस्य पूजां च महतीं प्रावर्तयत शोभनाम् |
गणेशस्य महासत्त्वः स च तां प्रत्यगृह्णत || ३४ ||
स तस्मै कर्मणा तेन वित्तं यद्यत्समीहितम् |
पशूंश्चैव हि पुत्रांश्च सौभाग्यं चाददत्प्रभुः || ३५ ||
तस्य तां वृद्धिमतुलां नापितस्याभिवीक्ष्य तु |
आरिराधयिषुर्लोकस्तस्य पूजां चकार ह || ३६ ||
चक्रुर्यात्रास्तथा केचिदुपवासांस्तथापरे |
होमं जप्यं तथैवान्ये पूजां चान्ये वरार्थिनः |
उपहारांस्तथैवान्ये गीतनृत्तं तथापरे || ३७ ||
तेभ्यस्तथाभ्युपेतेभ्यो निकुम्भः स महायशाः |
ददौ सर्वानभिप्रायान्ये ये तेषामभीप्सिताः || ३८ ||
एवं तं कामदं ज्ञात्वा दिवोदासो नृपस्तदा |
उवाच महिषीं व्यास कदाचित्पुत्रलिप्सया || ३९ ||
देवि सर्वानभिप्रायाञ्जनेभ्यो ऽयं प्रयच्छति |
गणेश्वरं त्वमप्येनमपत्यार्थं प्रसादय || ४० ||
सैवमुक्ता तदा गत्वा गणेशं प्राप्य शोभना |
उवाच भगवन्देव अनपत्याहमीश्वर || ४१ ||
उपवासं करिष्यामि तव देवाभिराधने |
तावन्न भोक्ष्ये यावन्मे वरो ऽदत्तस्त्वया प्रभो || ४२ ||
जाते च पुत्रे दास्यामि शतानां दशतीर्दश |
त्वामुद्दिश्य द्विजातिभ्यो गोधेनूनां गणेश्वर || ४३ ||
तथा घटसहस्रेण दध्नश्चैव घृतस्य च|
क्षीरस्य पञ्चगव्यस्य करिष्ये स्नपनं च ते || ४४ ||
ब्राह्मणानां सहस्राणां शतं चापि सुपूजितम् |
पुरस्ताद्भोजयिष्ये ते पुत्रे जाते न संशयः || ४५ ||
बहून्दास्यति राजा च ग्रामान्दास्यस्तथैव च |
सदा सत्त्रं च पूजां च करिष्यति तव प्रभो || ४६ ||

सनत्कुमार उवाच |

सा तमुक्त्वा तथा व्यास तस्थौ नियममास्थिता |
सोपवासा तदा पूजां महतीं तस्य कुर्वती || ४७ ||
तां तथा तिष्ठतीं देवः प्रोवाच स गणेश्वरः |
उत्तिष्ठ नास्ति ते पुत्रो मा खेदं त्वं वृथा कृथाः || ४८ ||
एवं तेन गणेशेन निकुम्भेन महात्मना |
असकृत्प्रोच्यमाना सा नियमाद्विरराम ह || ४९ ||
ततो नराधिपं देवी प्रोवाच विमना तदा |
आर्यपुत्र न मे पुत्रं गणपो ऽसौ प्रयच्छति |
ब्रवीति नास्ति ते पुत्रो मा वृथा नियमं कृथाः || ५० ||

सनत्कुमार उवाच |

एवं महिष्या स प्रोक्तः स्वयमेव नराधिपः |
सदा सनियमस्तस्थौ गणेशस्याग्रतो नृपः || ५१ ||
तमप्युवाच नृपतिं निकुम्भो नियमस्थितम् |
मा स्था वृथेह नृपते न ते पुत्रं ददाम्यहम् || ५२ ||
एवमुक्तः स राजेन्द्रो निकुम्भेन महाबलः |
क्रोधरक्तेक्षणः प्राह तमुत्थाय गणेश्वरम् || ५३ ||

राजोवाच |

गणो वा त्वं पिशाचो वा भूतो वा राक्षसो ऽपि वा |
कृतघ्नस्त्वं न संदेहो न त्वं पूजामिहार्हसि || ५४ ||
मम चैव गृहद्वारि पौरैश्चैव समर्चितः |
विषये मम वासी च न च पुत्रं प्रयच्छसि || ५५ ||
पूजार्हो न भवांस्तस्मान्मत्तो दण्डं त्वमर्हसि |
नृशंसश्चावलिप्तश्च निष्ठुरो मत्सरान्वितः || ५६ ||
ततो ऽस्य भेदयामास निलयं गजयूथपैः |
स्थण्डिलं च बभञ्जाशु ददाहार्चां च सुप्रभाम् || ५७ ||
निकुम्भो ऽपि कृतार्थः सन्नाकाशे संस्थितः प्रभुः |
उवाच तं दिवोदासं प्रदहन्निव तेजसा || ५८ ||
यथेष्टं सम्प्रयच्छन्ति देवा वरमभीप्सितम् |
न दत्तो यद्यसौ कोपः कस्तत्र भवतो ऽभवत् || ५९ ||
यस्मान्ममालयो भग्नस्त्वया निरपकारिणः |
तस्माद्वर्षसहस्रं ते पुरी शून्या भविष्यति || ६० ||

सनत्कुमार उवाच |

स एवमुक्त्वा राजानं निकुम्भः परमात्मवान् |
देवेशाय निवेद्यैवं तस्थौ पार्श्वगतः प्रभोः || ६१ ||
राजापि तस्य वाक्येन तथ्येनार्थेन चैव हि |
व्रीडां परां समासाद्य गृहानभ्यागमत्तदा || ६२ ||
अथ सा तेन शापेन पुरी वाराणसी तदा |
शून्या समभवत्क्षिप्रं विशुद्धा मृगसेविता || ६३ ||
तां तु शून्यां स विज्ञाय देव्या सह पिनाकधृक् |
सगणो नन्दिना सार्धमाजगाम महाद्युतिः || ६४ ||
स तत्र मानसं दिव्यं विमानं सूर्यवर्चसम् |
अनौपम्यगुणं देवो मनसैवाभिनिर्मिमे || ६५ ||
न मे प्रभवति प्रज्ञा कृत्स्नशस्तन्निरूपणे |
एतावच्छक्यते वक्तुमनौपम्यगुणं हि तत् || ६६ ||
देवोद्यानानि रम्याणि नन्दनाद्यानि यानि तु |
तेभ्यः श्रेष्ठतमं श्रीमदुद्यानमसृजत्प्रभुः || ६७ ||
तस्मिन्विमाने गिरिराजपुत्री सर्वर्द्धियुक्ते वचसामगम्ये |
रेमे नवेन्दीवरफुल्लनेत्रा देवी न सस्मार वचश्च मातुः || ६८ ||
इति स्कन्दपुराणे षड्विंशो ऽध्यायः ||