सनत्कुमार उवाच |

अथ तस्मिन्सुखासीनौ शैलजावृषभध्वजौ |
आसने काञ्चने दिव्ये नानारत्नोपशोभिते || १ ||
अथाचलसुता देवी सुखासीना विभावरी |
सर्वलोकपतिं प्राह गिरीन्द्रतनया पतिम् || २ ||
भगवन्देवतारिघ्न चन्द्रावयवभूषण |
कथयैतन्मम विभो यत्त्वां पृच्छामि मानद || ३ ||
किं फलं तव देवेश लभन्ते भक्तवत्सल |
भक्ता ये फलमुद्दिश्य कुर्वते तव किंचन || ४ ||

सनत्कुमार उवाच |

स एवमुमया प्रोक्तः शूलपाणिर्वृषध्वजः |
अवोचत्सर्वमव्यग्रो देवदेवः शुभाशुभम् || ५ ||

व्यास उवाच |

किं तत्स भगवान्देवः प्रीयमाणो महातपाः |
प्रणयात्स तदा देव्या पृष्टो ऽकथयदव्ययः || ६ ||

सनत्कुमार उवाच |

मयाप्येतत्पुरा व्यास पृष्टो नन्दीश्वरः प्रभुः |
यथोक्तवान्मयि ब्रह्मंस्तथा तत्कथयामि ते || ७ ||
गणेशानं महाभागं सूर्यायुतसमप्रभम् |
अपृच्छमहमव्यग्रो नन्दीश्वरं महाद्युतिम् || ८ ||
ईशेन यत्पुरा देव्याः कथितं गणसत्तम |
तन्मे ब्रूहि यथातत्त्वं परं कौतूहलं हि मे || ९ ||

नन्दीश्वर उवाच |

श्रूयतामभिधास्यामि पृच्छतस्ते महामुने |
देवदेवेन पार्वत्या यत्पुरा कथितं हितम् || १० ||

देव उवाच |

श्रूयतामभिधास्यामि यन्मां पृच्छसि सुव्रते |
हिताय देवि भक्तानां पृष्टस्ते कथयामि ते || ११ ||
प्रासादं यस्तु मे देवि शुभ्रं कुर्यादनिन्दिते |
विदधाम्यर्जुनं तस्य गृहं शिवपुरे ऽक्षयम् || १२ ||
विधानेन यथोक्तेन लिङ्गं मे स्थापयेच्च यः |
चरते स मया सार्धं नित्यमष्टगुणान्वितः || १३ ||
काञ्चनं तुटिमात्रं वा यो दद्याद्बहु वा मम |
तस्य हैमवते शृङ्गे ददानि गृहमुत्तमम् || १४ ||
यो मे गास्तु हिरण्यं वा दद्यादविमनाः प्रिये |
लोकान्ददान्यहं तस्मै सर्वकामसमन्वितान् || १५ ||
वृषभं यः प्रयच्छेत श्वेतं नीलमथापि वा |
स कुलानामुभयतस्तारयेदेकविंशतिम् || १६ ||
गोचर्मद्वयसां वापि यो मे दद्याद्वसुन्धराम् |
स मे पुरं समासाद्य गणेशैः सह मोदते || १७ ||
यो मे पुण्यफलं दद्यादात्मना पूर्वमार्जितम् |
सो ऽनन्तफलमाप्नोति मोदते च त्रिविष्टपे || १८ ||
यो ऽनुयानं चतुर्दश्यां कृष्णस्य कुरुते मम |
रथेन वृषयुक्तेन मम लोके स मोदते || १९ ||
†महिमानो†पचारैश्च यो मां जप्यैश्च पूजयेत्|
ददानि ब्रह्मणो लोके वासं तस्य सुपूजितम् || २० ||
मनसा चिन्तयेद्यश्च पूजयेयमहं हरम् |
अशक्तो नास्ति च द्रव्यं यस्य नित्यं सुमध्यमे || २१ ||
स तया श्रद्धया पूतो विमुक्तः सर्वपातकैः |
मम लोकमवाप्नोति भिन्ने देहे न संशयः || २२ ||
स्नात्वा यः पूर्वसंध्यायां सदा मामुपगच्छति |
स मित्रं यक्षराजस्य यक्षो भवति वीर्यवान् || २३ ||
संमार्जनं पञ्चशतं सहस्रमुपलेपनम् |
गन्धाश्च दशसाहस्रा आनन्त्यं चार्चनं स्मृतम् || २४ ||
अभ्यङ्गो ऽष्टशतं चैव स्नपनं त्रिशतं भवेत् |
गन्धोदकं पञ्चशतं पञ्चगव्यं तथैव च || २५ ||
क्षीरं पञ्चगुणं देवि तस्माद्भूयश्च कापिलम् |
तस्माच्च सर्पिषा स्नानं भूयः पञ्चगुणं तथा || २६ ||
क्षमामि देवि चास्येह अपराधान्बहूनपि |
भस्माभिषेकमानन्त्यं गुह्यं चैतन्ममेप्सितम् || २७ ||
अगरुं दशसाहस्रं षट्सहस्रं तु चन्दनम् |
चतुर्दशसहस्राणि धूपः कालागरुः स्मृतः || २८ ||
अक्षतास्तण्डुलयवाः शालयो द्विशताः स्मृताः |
आनन्त्यो गुग्गुलुश्चैव सहाज्येन सुधूपितः || २९ ||
द्वे सहस्रे पलानां तु महिषाक्षस्य यो दहेत् |
देवि संवत्सरं पूर्णं स मे नन्दिसमो भवेत् || ३० ||
दक्षिणायां तु यो मूर्तौ पायसं सघृतं शुभे |
निवेदयेद्वर्षमेकं स च नन्दिसमो भवेत् || ३१ ||
चरवो दशसाहस्रा यावकश्च चतुर्गुणः |
शेषाश्च चरवः सर्वे यावकार्धेन संमिताः || ३२ ||
घृतपात्रमसंख्येयमिह प्रेत्य च शाश्वतम् |
प्रीणाति च पितॄन्सर्वान्विमाने चैव मोदते |
छत्त्रं दद्याच्च यः सो ऽपि दीप्यते तेजसा दिवि || ३३ ||
उभे पक्षे त्रयोदश्यामष्टम्यां चोपवासिकः |
उपतिष्ठेत मां भक्त्या सोपहारमनिन्दिते |
ददान्यस्य स्वकं लोकं तुष्टो ऽहं देवि शाश्वतम् || ३४ ||
रक्तपीतकवासोभिः पुष्पैश्च विविधैरपि |
पूजितो ऽहं सदा भक्त्या पुत्रत्वे कल्पयामि तम् || ३५ ||
एकरात्रं च यो मर्त्यो दीपं धारयति स्थितः |
सर्वयज्ञफलं तस्य ददानि श्रियमेव च || ३६ ||
मयैव मोहिताः सर्वे लोकाः सजडपण्डिताः |
न मां पश्यन्ति रागान्धास्तमसा बहुलीकृताः || ३७ ||
ध्यानिनो नित्ययुक्ता ये सत्यधर्मपरायणाः |
एकाग्रमनसो दान्तास्ते मां पश्यन्ति नित्यदा || ३८ ||
ये मे भक्ताः सदा चैव सांख्ययोगविशारदाः |
सर्वं पश्यन्ति च मयि मां च सर्वत्र योगतः || ३९ ||
त्रींल् लोकान्समतिक्रम्य ब्रह्मलोकं तथैव च |
गच्छन्ति मम ते लोकं तमो भित्त्वा सुदुर्भिदम् || ४० ||
न शक्यो ऽस्मि तपोयुक्तैर्द्रष्टुं मुनिगणैरपि |
ध्यानिनो नित्ययुक्ताश्च देवि पश्यन्ति मां बुधाः || ४१ ||
यानि लोकेषु तीर्थानि देवतायतनानि च |
पादयोस्तानि सुश्रोणि सदा संनिहितानि मे || ४२ ||
मय्यर्पितमना नित्यं तथा मद्भावभावितः |
ममैव स प्रभावेन सर्वपापैः प्रमुच्यते || ४३ ||
सर्वथा वर्तमानो ऽपि देवि यो मां सदा स्मरेत् |
कल्मषेण न युज्येत नरः कर्ता कदाचन || ४४ ||
सर्वावस्थो ऽपि पापात्मा ज्ञाननिष्ठेन चेतसा |
यो ऽभ्यर्चयति मां नित्यं स ममात्मसमो भवेत् || ४५ ||
षडङ्गेन च योगेन यो मामर्चयते सदा |
प्रविशेत स मां क्षिप्रमत्र नास्ति विचारणा || ४६ ||
यो ऽप्यसज्जनरतो वियोनिजः पातकैरपि समन्वितः सदा |
सो ऽपि मद्गतमना मदर्पणो याति देवि गतिमप्रतर्किताम् || ४७ ||
इति स्कन्दपुराणे सप्तविंशतितमो ऽध्यायः ||