सुशर्मोवाच |

महापद्मस्ततश्चान्यो निरयो रोमहर्षणः |
यत्र ते किंकरा घोरा यमस्य यमसंनिभाः || १ ||
जन्तूनामायुधैः कुण्ठैर्निर्घृणाः पापकर्मिणाम् |
उत्कृत्योत्कृत्य मांसानि तेभ्यो यच्छन्ति वै पुनः || २ ||
ते भक्षयित्वा मांसानि स्वानि दुष्कृतकारिणः |
पद्मपत्रनिभा जाता धाम्यन्ते ऽग्नौ दिवानिशम् || ३ ||
अनलेन च घोरेण द्रवीकृतमयः पुनः |
मुखे ऽपावृत्य यच्छन्ति दारुणा यमकिंकराः || ४ ||
अयोमय्यस्तथा नार्यो नराश्चाग्निसमप्रभाः |
समाश्लिष्यन्ति संगत्य द्रवमाणास्ततस्ततः || ५ ||
वृक्षाश्च तत्र बहवः सुपुष्पफलपत्रिणः |
तानाश्रयन्ति दुःखार्ता अग्निं वर्षन्ति ते ऽपि च || ६ ||
शिलाश्च बह्व्यस्तत्रान्यास्ताः श्लिष्यन्ति यदा च ते |
तदा ताश्चाग्निवर्णाभा दहन्ते तान्भृशं नरान् |
एवमेष महापद्मो नरकः संप्रकीर्तितः || ७ ||
सुवर्णहारी यश्चैव मातृयायी च यो नरः |
माता पुत्रं च यो ऽभ्येति वेददोषावकीर्तकः || ८ ||
मत्सरी यश्च दुर्वृत्तः श्रवणानां च पूजकः |
वृषलो यः श्रुतिं ब्रूयाच्छृणुयादपि वा पुनः |
गृह्णीयाद्वापि दुर्बुद्धिर्ब्राह्मणान्वावमन्यते || ९ ||
ब्राह्मणेभ्यो रहस्यानि आश्रमान्तरजानि च |
यस्मिन्नाधिकृतो यः स्याच्छृणुयाद्वा पठेत वा || १० ||
दुष्टश्रवणनिर्ग्रन्थास्तथैवाजीवकाश्च ये |
भक्तस्तेभ्यो द्विजो यश्च नरकं संप्रपद्यते || ११ ||
योगं परिवदेद्यश्च पितॄनथ पितामहान् |
योगेश्वरांश्च दुर्वृत्तो योगधर्ममथापि च |
वेदवर्णाश्रमज्ञांश्च तन्निन्दाभिरतः शठः || १२ ||
हेतुको नास्तिवादी च सर्वस्तं प्रतिपद्यते |
तथ्यमुक्तं मया सर्वमेवमेतन्न संशयः || १३ ||
एवं ते यातितास्तत्र स्वकर्मफलबन्धनाः |
ततः शेषेण संबद्धा जायन्ते कीटकादिषु || १४ ||
शृणुयाद्य इमं विजित्य दोषान्मतिमान्नित्यमलोभमोहशोकः |
स तु दैवविधिप्रवेरितात्मा दिवमेवैति न याति तं कदाचित् || १५ ||
स्कन्दपुराणे पञ्चचत्वारिंशो ऽध्यायः ||