aṣṭādaśo+adhyāyaḥ/

Su.6.18.1 athātaḥ kriyākalpaṃ vyākhyāsyāmaḥ//

Su.6.18.2 yathovāca bhagavān dhanvantariḥ//

Su.6.18.3 sarvaśāstrārthatattvajñastapodṛṣṭirudāradhīḥ/
vaiśvāmitraṃ śaśāsātha śiṣyaṃ kāśipatirmuniḥ//
Su.6.18.4 tarpaṇaṃ puṭapākaśca seka āścyotanāñjane/
tatra tatropadiṣṭāni teṣāṃ vyāsaṃ nibodha me//
Su.6.18.5 saṃśuddhadehaśiraso jīrṇānnasya śubhe dine/
pūrvāhṇe vā+aparāhṇe vā kāryamakṣṇostu tarpaṇam//
Su.6.18.6 vātātaparajohīne veśmanyuttānaśāyinaḥ/
ādhārau māṣacūrṇena klinnena parimaṇḍalau//
Su.6.18.7 samau dṛḍhāvasaṃbādhau kartavyau netrakośayoḥ/
pūrayedghṛtamaṇḍasya vilīnasya sukhodake//
Su.6.18.8 āpakṣmāgrāttataḥ sthāpyaṃ pañca tadvākśatāni tu/
svasthe kaphe ṣaṭ pitte+aṣṭau daśa vāte taduttamam//
Su.6.18.9 rogasthānaviśeṣeṇa kecit kālaṃ pracakṣate/
yathākramopadiṣṭeṣu trīṇyekaṃ pañca sapta ca//
Su.6.18.10 daśa dṛṣṭyāmathāṣṭau ca vākśatāni vibhāvayet/
tataścāpāṅgataḥ snehaṃ srāvayitvā+akṣi śodhayet//
Su.6.18.11 svinnena yavapiṣṭena snehavīryeritaṃ tataḥ/
yathāsvaṃ dhūmapānena kaphamasya viśodhayet//
Su.6.18.12 ekāhaṃ vā tryahaṃ vā+api pañcāhaṃ ceṣyate param/
tarpaṇe tṛptiliṅgāni netrasyemāni lakṣayet//
Su.6.18.13 sukhasvapnāvabodhatvaṃ vaiśadyaṃ varṇapāṭavam/
nirvṛtirvyādhividhvaṃsaḥ kriyālāghavameva ca//
Su.6.18.14 gurvāvilamatisnigdhamaśrukaṇḍūpadehavat/
jñeyaṃ doṣasamutkliṣṭaṃ netramatyarthatarpitam//
Su.6.18.15 rūkṣamāvilamasrāḍhyamasahaṃ rūpadarśane/
vyādhivṛddhiśca tajjñeyaṃ hīnatarpitamakṣi ca//
Su.6.18.16 ajayordoṣabāhulyāt prayateta cikitsite/
dhūmanasyāñjanaiḥ sekai rūkṣaiḥ snigdhaiśca yogavit//
Su.6.18.17 tāmyatyativiśuṣkaṃ yadrūkṣaṃ yaccātidāruṇam/
śīrṇapakṣmāvilaṃ jihmaṃ rogakliṣṭaṃ ca yadbhṛśam//
Su.6.18.18 tadakṣi tarpaṇādeva labhetorjāmasaṃśayam/
durdinātyuṣṇaśīteṣu cintāyāsabhrameṣu ca//
Su.6.18.19 aśāntopadrave cākṣiṇa tarpaṇaṃ na praśasyate/
puṭapākastathaiteṣu nasyaṃ yeṣu ca garhitam//
Su.6.18.20 tarpaṇārhā na ye proktāḥ snehapānākṣamāśca ye/
tataḥ praśāntadoṣeṣu puṭapākakṣameṣu ca//
Su.6.18.21 puṭapākaḥ prayoktavyo netreṣu bhiṣajā bhavet/
snehano lekhanīyaśca ropaṇīyaśca sa tridhā//
Su.6.18.22 hitaḥ snigdho+atirūkṣasya snigdhasyāpi ca lekhanaḥ/
dṛṣṭerbalārthamaparaḥ pittāsṛgvraṇavātanut//
Su.6.18.23 snehamāṃsavasāmajjamedaḥsvādvauṣadhaiḥ kṛtaḥ/
snehataḥ puṭapākastu dhāryo dve vākśate tu saḥ//
Su.6.18.24 jāṅgalānāṃ yakṛnmāṃsairlekhanadravyasaṃbhṛtaiḥ/
kṛṣṇaloharajastāmraśaṅkhavidrumasindhujaiḥ//
Su.6.18.25 samudraphenakāsīsasrotojadadhimastubhiḥ/
lehano vākśataṃ tasya paraṃ dhāraṇamucyate//
Su.6.18.26 stanyajāṅgalamadhvājyatiktadravyavipācitaḥ/
lekhanāttriguṇaṃ dhāryaḥ puṭapākastu ropaṇaḥ//
Su.6.18.27 vitarettarpaṇoktaṃ tu dhūmaṃ hitvā tu ropaṇam/
snehasvedau dvayoḥ kāryau kāryo naiva ca ropaṇe//
Su.6.18.28 ekāhaṃ vā dvyahaṃ vā+api tryahaṃ vā+apyavacāraṇam/
yantraṇā tu kriyākālāddviguṇaṃ kālamiṣyate//
Su.6.18.29 tejāṃsyanilamākāśamādarśaṃ bhāsvarāṇi ca/
nekṣeta tarpite netre puṭapākakṛte tathā//
Su.6.18.30 mithyopacārādanayoryo vyādhirupajāyate/
añjanāścyotanasvedairyathāsvaṃ tamupācaret//
Su.6.18.31 prasannavarṇaṃ viśadaṃ vātātapasahaṃ laghu/
sukhasvapnāvabodhyakṣi puṭapākaguṇānvitam//
Su.6.18.32 atiyogādrujaḥ śophaḥ piḍakāstimirodgamaḥ/
pāko+aśru harṣaṇaṃ cāpi hīne doṣodgamastathā//
Su.6.18.33 ata ūrdhvaṃ pravakṣyāmi puṭapākaprasādhanam/
dvau bilvamātrau ślakṣṇasya piṇḍau māṃsasya peṣitau//
Su.6.18.34 dravyāṇāṃ bilvamātraṃ tu dravāṇāṃ kuḍavo mataḥ/
tadaikadhyaṃ samāloḍya patraiḥ supariveṣṭitam//
Su.6.18.35 (kāśmarīkumudairaṇḍapadminīkadalībhavaiḥ/
) mṛdāvaliptamaṅgāraiḥ khādirairavakūlayet//
Su.6.18.36 katakāśmantakairaṇḍapāṭalāvṛṣabādaraiḥ/
sakṣīradrumakāṣṭhairvā gomayairvā+api yuktitaḥ//
Su.6.18.37 svinnamuddhṛtya niṣpīḍya rasamādāya taṃ nṛṇām/
tarpaṇoktena vidhinā yathāvadavacārayet//
Su.6.18.38 kanīnake niṣecyaḥ syānnityamuttānaśāyinaḥ/
rakte pitte ca tau śītau koṣṇau vātakaphāpahau//
Su.6.18.39 atyuṣṇatīkṣṇau satataṃ dāhapākakarau smṛtau/
aplutau śītalau cāśrustambharuggharṣakārakau//
Su.6.18.40 atimātrau kaṣāyatvasaṅkocasphuraṇāvahau/
hīnapramāṇau doṣāṇāmutkleśajananau bhṛśam//
Su.6.18.41 yuktau kṛtau dāhaśopharuggharṣasrāvanāśanau/
kaṇḍūpadehadūṣīkāraktarājivināśanau//
Su.6.18.42 tasmāt pariharan doṣān vidadhyāttau sukhāvahau/
vyāpadaśca yathādoṣaṃ nasyadhūmāñjanairjayet//
Su.6.18.43 ādyantayoścāpyanayoḥ sveda uṣṇāmbucailikaḥ/
tathā hito+avasāne ca dhūmaḥ śleṣmasamucchritau//
Su.6.18.44 yathādoṣopayuktaṃ tu nātiprabalamojasā/
rogamāścyotanaṃ hanti sekastu balavattaram//
Su.6.18.45 tau tridhaivopayujyete rogeṣu puṭapākavat/
lekhane sapta cāṣṭau vā bindavaḥ snaihike daśa//
Su.6.18.46 āścyotane prayoktavyā dvādaśaiva tu ropaṇe/
sekasya dviguṇaḥ kālaḥ puṭapākāt paro mataḥ//
Su.6.18.47 athavā kāryanirvṛtterupayogo yathākramam/
pūrvāparāhṇe madhyāhne rujākāleṣu cobhayoḥ//
Su.6.18.48 yogāyogāt snehaseke tarpaṇoktān pracakṣate/
rogāñchirasi saṃbhūtān hatvā+atiprabalān guṇān//
Su.6.18.49 karoti śiraso bastiruktā ye mūrdhatailikāḥ/
śuddhadehasya sāyāhne yathāvyādhyaśitasya tu//
Su.6.18.50 ṛjvāsīnasya badhnīyādbastikośaṃ tato dṛḍham/
yathāvyādhiśṛtasnehapūrṇaṃ saṃyamya dhārayet//
Su.6.18.51 tarpaṇoktaṃ daśaguṇaṃ yathādoṣaṃ vidhānavit// vyaktarūpeṣu doṣeṣu śuddhakāyasya kevale//
Su.6.18.52 netra eva sthite doṣe prāptamañjanamācaret/
lekhanaṃ ropaṇaṃ cāpi prasādanamathāpi vā//
Su.6.18.53 tatra pañca rasān vyastānādyaikarasavarjitān/
pañcadhā lekhanaṃ yuñjyādyathādoṣamatandritaḥ//
Su.6.18.54 netravartmasirākośasrotaḥśṛṅgāṭakāśritam/
mukhanāsākṣibhirdoṣamojasā srāvayettu tat//
Su.6.18.55 kaṣāyaṃ tiktakaṃ vā+api sasnehaṃ ropaṇaṃ matam/
tatsnehaśaityādvarṇyaṃ syāddṛṣṭeśca balavardhanam//
Su.6.18.56 madhuraṃ snehasaṃpannamañjanaṃ tu prasādanam/
dṛṣṭidoṣaprasādārthaṃ snehanārthaṃ ca taddhitam//
Su.6.18.57 yathādoṣaṃ prayojyāni tāni rogaviśāradaiḥ/
añjanāni yathoktāni prāhṇasāyāhnarātriṣu//
Su.6.18.58 guṭikārasacūrṇāni trividhānyañjanāni tu/
yathāpūrvaṃ balaṃ teṣāṃ śreṣṭhamāhurmanīṣiṇaḥ//
Su.6.18.59 hareṇumātrā vartiḥ syāllekhanasya pramāṇataḥ/
prasādanasya cādhyardhā dviguṇā ropaṇasya ca//
Su.6.18.60 rasāñjanasya mātrā tu yathāvartimitā matā/
dvitricatuḥśalākāśca cūrṇasyāpyanupūrvaśaḥ//
Su.6.18.61 teṣāṃ tulyaguṇānyeva vidadhyādbhājanānyapi/
sauvarṇaṃ rājataṃ śārṅgaṃ tāmraṃ vaidūryakāṃsyajam//
Su.6.18.62 āyasāni ca yojyāni śalākāśca yathākramam/
vaktrayormukulākārā kalāyaparimaṇḍalā//
Su.6.18.63 aṣṭāṅgulā tanurmadhye sukṛtā sādhunigrahā/
audumbaryaśmajā vā+api śārīrī vā hitā bhavet//
Su.6.18.64 vāmenākṣi vinirbhujya hastena susamāhitaḥ/
śalākayā dakṣiṇena kṣipet kānīnamañjanam//
Su.6.18.65 āpāṅgyaṃ vā yathāyogaṃ kuryāccāpi gatāgatam/
vartmopalepi vā yattadaṅgulyaiva prayojayet//
Su.6.18.66 akṣi nāsyantayorañjyādbādhamāno+api vā bhiṣak/
na cānirvāntadoṣe+akṣṇi dhāvanaṃ saṃprayojayet//
Su.6.18.67 doṣaḥ pratinivṛttaḥ san hanyād dṛṣṭerbalaṃ tathā/
gatadoṣamapetāśru paśyedyat samyagambhasā//
Su.6.18.68 prakṣālyākṣi yathādoṣaṃ kāryaṃ pratyañjanaṃ tataḥ/
śramodāvartaruditamadyakrodhabhayajvaraiḥ//
Su.6.18.69 vegāghātaśirodoṣaiścārtānāṃ neṣyate+añjanam/
rāgaruktimirāsrāvaśūlasaṃrambhasaṃbhavāt//
Su.6.18.70 nidrākṣaye kriyāśaktiṃ pravāte dṛgbalakṣayam/
rajodhūmahate rāgasrāvādhīmanthasaṃbhavam//
Su.6.18.71 saṃrambhaśūlau nasyānte śiroruji śirorujam/
śiraḥsnāte+atiśīte ca ravāvanudite+api ca//
Su.6.18.72 doṣasthairyādapārthaṃ syāddoṣotkleśaṃ karoti ca/
ajīrṇe+apyevameva syāt srotomārgāvarodhanāt//
Su.6.18.73 doṣavegodaye dattaṃ kuryāttāṃstānupadravān/
tasmāt pariharan doṣānañjanaṃ sādhu yojayet//
Su.6.18.74 lekhanasya viśeṣeṇa kāla eṣa prakīrtitaḥ/
vyāpadaśca jayedetāḥ sekāścyotanalepanaiḥ//
Su.6.18.75 yathāsvaṃ dhūmakavalairnasyaiścāpi samutthitāḥ/
viśadaṃ laghvanāsrāvi kriyāpaṭu sunirmalam//
Su.6.18.76 saṃśāntopadravaṃ netraṃ viriktaṃ samyagādiśet/
jihmaṃ dāruṇadurvarṇaṃ srastaṃ rūkṣamatīva ca//
Su.6.18.77 netraṃ virekātiyoge syandate cātimātraśaḥ/
tatra saṃtarpaṇaṃ kāryaṃ vidhānaṃ cānilāpaham//
Su.6.18.78 akṣi mandaviriktaṃ syādudagrataradoṣavat/
dhūmanasyāñjanaistatra hitaṃ doṣāvasecanam//
Su.6.18.79 snehavarṇabalopetaṃ prasannaṃ doṣavarjitam/
jñeyaṃ prasādane samyagupayukte+akṣi nirvṛtam//
Su.6.18.80 kiñciddhīnavikāraṃ syāttarpaṇāddhi kṛtādati/
tatra doṣaharaṃ rūkṣaṃ bheṣajaṃ śasyate mṛdu//
Su.6.18.81 sādhāraṇamapi jñeyamevaṃ ropaṇalakṣaṇam/
prasādanavadācaṣṭe tasmin yukte+atibheṣajam//
Su.6.18.82 snehanaṃ ropaṇaṃ vā+api hīnayuktamapārthakam/
kartavyaṃ mātrayā tasmādañjanaṃ siddhimicchatā//
Su.6.18.83 puṭapākakriyādyāsu kriyāsveṣaiva(kriyāsvekaiva) kalpanā/
sahasraśaścāñjaneṣu bījenoktena pūjitāḥ//
Su.6.18.84 dṛṣṭerbalavivṛddhyarthaṃ yāpyarogakṣayāya ca/
rājārhānyañjanāgryāṇi nibodhemānyataḥ param//
Su.6.18.85 aṣṭau bhāgānañjanasya nīlotpalasamatviṣaḥ/
auḍumbaraṃ śātakumbhaṃ rājataṃ ca samāsataḥ//
Su.6.18.86 ekādaśaitān bhāgāṃstu yojayet kuśalo bhiṣak/
mūṣākṣiptaṃ tadādhmātamāvṛtaṃ jātavedasi//
Su.6.18.87 khadirāśmantakāṅgarairgośakṛdbhirathāpi vā/
gavāṃ śakṛdrase mūtre dadhni sarpiṣi mākṣike//
Su.6.18.88 tailamadyavasāmajjasarvagandhodakeṣu ca/
drākṣārasekṣutriphalāraseṣu suhimeṣu ca//
Su.6.18.89 sārivādikaṣāye ca kaṣāye cotpalādike/
niṣecayet pṛthak cainaṃ dhmātaṃ dhmātaṃ punaḥ punaḥ//
Su.6.18.90 tato+antarīkṣe saptāhaṃ plotabaddhaṃ sthitaṃ jale/
viśoṣya cūrṇayenmuktāṃ sphaṭikaṃ vidrumaṃ tathā//
Su.6.18.91 kālānusārivāṃ cāpi śucirāvāpya yogataḥ/
etaccūrṇāñjanaṃ śreṣṭhaṃ nihitaṃ bhājane śubhe//
Su.6.18.92 dantasphaṭikavaidūryaśaṅkhaśailāsanodbhave/
śātakumbhe+atha śārṅge vā rājate vā susaṃskṛte/
sahasrapākavat pūjāṃ kṛtvā rājñaḥ prayojayet//
Su.6.18.93 tenāñjitākṣo nṛpatirbhavet sarvajanapriyaḥ/
adhṛṣyaḥ sarvabhūtānāṃ dṛṣṭirogavivarjitaḥ//
Su.6.18.94 kuṣṭhaṃ candanamelāśca patraṃ madhukamañjanam/
meṣaśṛṅgasya puṣpāṇi vakraṃ ratnāpi sapta ca//
Su.6.18.95 utpalasya bṛhatyośca padmasyāpi ca keśaram/
nāgapuṣpamuśīrāṇi pippalī tutthamuttamam//
Su.6.18.96 kukkuṭāṇḍakapālāni dārvīṃ pathyāṃ sarocanām/
maricānyakṣamajjānaṃ tulyāṃ ca gṛhagopikām//
Su.6.18.97 kṛtvā sūkṣmaṃ tataścūrṇaṃ nyasedabhyarcya pūrvavat/
etadbhadrodayaṃ nāma sadaivārhati bhūmipaḥ//
Su.6.18.98 vakraṃ samaricaṃ caiva māṃsīṃ śaileyameva ca/
tulyāṃśāni samānaistaiḥ samagraiśca manaḥśilā//
Su.6.18.99 patrasya bhāgāścatvāro dviguṇaṃ sarvato+añjanam/
tāvacca yaṣṭīmadhukaṃ pūrvavaccaitadañjanam//
Su.6.18.100 manaḥśilāṃ devakāṣṭhaṃ rajanyau triphaloṣaṇam/
lākṣālaśunamañjiṣṭhāsaindhavailāḥ samākṣikāḥ//
Su.6.18.101 rodhraṃ sāvarakaṃ cūrṇamāyasaṃ tāmrameva ca/
kālānusārivāṃ caiva kukkuṭāṇḍadalāni ca//
Su.6.18.102 tulyāni payasā piṣṭvā guṭikāṃ kārayedbudhaḥ/
kaṇḍūtimiraśuklārmaraktarājyupaśāntaye//
Su.6.18.103 kāṃsyāpamārjanamasī madhukaṃ saindhavaṃ tathā/
eraṇḍamūlaṃ ca samaṃ bṛhatyaṃśadvayānvitam//
Su.6.18.104 ājena payasā piṣṭvā tāmrapātraṃ pralepayet/
saptakṛtvastu tā vartyaśchāyāśuṣkā rujāpahāḥ//
Su.6.18.105 pathyātutthakayaṣṭyāhvaistulyairmaricaṣoḍaśā/
pathyā sarvavikāreṣu vartiḥ śītāmbupeṣitā//
Su.6.18.106 rasakriyāvidhānena yathoktavidhikovidaḥ/
piṇḍāñjanāni kurvīta yathāyogamatandritaḥ//
iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantre kriyākalpo nāmāṣṭadaśo+adhyāyaḥ //18//