ekonaviṃśatitamo+adhyāyaḥ/

Su.6.19.1 athāto nayanābhighātapratiṣedhaṃ vyākhyāsyāmaḥ//

Su.6.19.2 yathovāca bhagavān dhanvantariḥ//

Su.6.19.3 abhyāhate tu nayane bahudhā narāṇāṃ saṃrambharāgatumulāsu rujāsu dhīmān/
nasyāsyalepapariṣecanatarpaṇādyamuktaṃ punaḥ kṣatajapittajaśūlapathyam//
Su.6.19.4 dṛṣṭiprasādajananaṃ vidhimāśu kuryāt snigdhairhimaiśca madhuraiśca tathā prayogai/
svedāgnidhūmabhayaśokarujābhighātairabhyāhatāmapi tathaiva bhiṣak cikitset//
Su.6.19.5 sadyohate nayana eṣa vidhistadūrdhvaṃ syanderito bhavati doṣamavekṣya kāryaḥ/
abhyāhataṃ nayanamīṣadathāsyabāṣpasaṃsveditaṃ bhavati tannirujaṃ kṣaṇena//
Su.6.19.6 sādhyaṃ kṣataṃ paṭalamekamubhe tu kṛcchre trīṇi kṣatāni paṭalāni vivarjayattu/
syāt piccitaṃ ca nayanaṃ hyati cāvasannaṃ srastaṃ cyutaṃ ca hatadṛk ca bhavettu yāpyam//
Su.6.19.7 vistīrṇadṛṣṭitanurāgamasatpradarśi sādhyaṃ yathāsthitamanāviladarśanaṃ ca/
prāṇoparodhavamanakṣutakaṇṭharodhairunnamyamāśu nayanaṃ yadatipraviṣṭam//
Su.6.19.8 netre vilambini vidhirvihitaḥ purastāducchiṅghanaṃ śirasi vāryavasecanaṃ ca/
ṣaṭsaptatirnayanajā ya ime pradiṣṭā rogā bhavantyamahatāṃ mahatāṃ ca tebhyaḥ//
Su.6.19.9 stanyaprakopakaphamārutapittaraktairbalākṣivartmabhava eva kukūṇako+anyaḥ/
mṛdnāti netramatikaṇḍumathākṣikūṭaṃ nāsālalāṭamapi tena śiśuḥ sa nityam//
Su.6.19.10 sūryaprabhāṃ na sahate sravati prabaddhaṃ tasyāharedrudhiramāśu vinirlikhecca/
kṣaudrāyutaiśca kaṭubhiḥ pratisārayettu mātuḥ śiśorabhihitaṃ ca vidhiṃ vidadhyāt//
Su.6.19.11 taṃ vāmayettu madhusaindhavasaṃprayuktaiḥ pītaṃ payaḥ khalu phalaiḥ kharamañjarīṇām//
Su.6.19.12 syātpippalīlavaṇamākṣikasaṃyutairvā nainaṃ vamantamapi vāmayituṃ yateta/
dattvā vacāmaśanadugdhabhuje prayojyamūrdhvaṃ tataḥ phalayutaṃ vamanaṃ vidhijñaiḥ//
Su.6.19.13 jambvāmradhātryaṇudalaiḥ paridhāvanārthaṃ kāryaṃ kaṣāyamavasecanameva cāpi/
āścyotane ca hitamatra ghṛtaṃ guḍūcīsiddhaṃ tathā++āhurapi ca triphalāvipakvam//
Su.6.19.14 nepālajāmaricaśaṅkharasāñjanāni sindhuprasūtaguḍamākṣikasaṃyutāni/
syādañjanaṃ madhurasāmadhukāmrakairvā kṛṣṇāyasaṃ ghṛtapayo madhu vā+api dagdham//
Su.6.19.15 vyoṣaṃ palāṇḍu madhukaṃ lavaṇottamaṃ ca lākṣāṃ ca gairikayutāṃ guṭikāñjanaṃ vā/
nimbacchadaṃ madhukadārvi satāmralodhramicchanti cātra bhiṣajo+añjanamaṃśatulyam//
Su.6.19.16 srotojaśaṅkhadadhisaindhavamardhapakṣaṃ śukraṃ śiśornudati bhāvitamañjanena/
syande kaphādabhihitaṃ kramamācarecca bālasya rogakuśalo+akṣigadaṃ jighāṃsuḥ//
Su.6.19.17 samudra iva gambhīraṃ naiva śakyaṃ cikitsitam/
vaktuṃ niravaśeṣeṇa ślokānāmayutairapi//
Su.6.19.18 sahasrairapi vā proktamarthamalpamatirnaraḥ/
tarkagranthārtharahito naiva gṛhṇātyapaṇḍitaḥ//
Su.6.19.19 tadidaṃ bahugūḍhārthaṃ cikitsābījamīritam/
kuśalenābhipannaṃ tadbahudhā+abhiprarohati//
Su.6.19.20 tasmānmatimatā nityaṃ nānāśāstrārthadarśinā/
sarvamūhyamagādhārthaṃ śāstramāgamabuddhinā//
iti suśrutasaṃhitāyāmuttaratantrāntargate śālākyatantre nayanābhighātacikitsitaṃ nāmaikonaviṃśo+adhyāyaḥ //19//