pañcaviṃśatitamo+adhyāyaḥ /

Su.1.25.1 athāto+aṣṭavidhaśastrakarmīyam{O.?}adhyāyaṃ vyākhyāstāmaḥ //

Su.1.25.2 yathovāca bhagavān dhanvantariḥ /

Su.1.25.3ab chedyā bhagandarā granthiḥ ślaiṣmikastilakālakaḥ /

Su.1.25.3cd vraṇavartmārbudānyarśaścarmakīlo+asthimāṃsagam //

Su.1.25.4ab śalyaṃ jatumaṇirmāṃsasaṃghāto galaśuṇḍikā /

Su.1.25.4cd srāyumāṃsasirākotho valmīkaṃ śataponakaḥ //

Su.1.25.5ab adhruṣaścopadaṃśāśca māṃsakandyadhimāṃsakaḥ /

Su.1.25.5cd bhedyā vidradhayo+anyatra sarvajādgranthayastrayaḥ //

Su.1.25.6ab ādito ye visarpāśca vṛddhayaḥ savidārikāḥ /

Su.1.25.6cd pramehapiḍakāśophastanarogāvamanthakāḥ //

Su.1.25.7ab kumbhīkānuśayīnāḍyo vṛndau puṣkarikālajī /

Su.1.25.7cd prāyaśaḥ kṣudrarogāśca puppuṭau tāludantajau //

Su.1.25.8ab tuṇḍikerī gilāyuśca pūrvaṃ ye ca prapākiṇaḥ /

Su.1.25.8cd bastistathā+aśmarīhetormedojā ye ca kecana //

Su.1.25.9ab lekhyāścatasro rohiṇyaḥ kilāsamupajihvikā /

Su.1.25.9cd medojo dantavaidarbho granthirvartmādhijihvikā //

Su.1.25.10ab arśāṃsi maṇḍalaṃ māṃsakandī māṃsonnatistathā /

Su.1.25.10cd vedhyāḥ sirā bahuvidhā mūtravṛddhirdakodaram //

Su.1.25.11ab eṣyā nāḍyaḥ saśalyāśca vraṇā unmārgiṇaśca /

Su.1.25.11cd āhāryāḥ śarkarāstisro dantakarṇamalo+aśmarī //

Su.1.25.12ab śalyāni mūḍhagarbhāśca varcaśca nicitaṃ gude /

Su.1.25.12cd srāvyā vidradhayaḥ pañca bhaveyuḥ sarvajādṛte //

Su.1.25.13ab kuṣṭhāni vāyuḥ sarujaḥ śopho yaścaikadeśajaḥ /

Su.1.25.13cd pālyāmayāḥ ślīpadāni viṣajuṣṭaṃ ca śoṇitam //

Su.1.25.14ab arbudāni visarpāśca granthayaścāditastu ye /

Su.1.25.14cd trayastrayaścopadaṃśāḥ stanarogā vidārikā //

Su.1.25.15ab suṣiro galaśālūkaṃ kaṇṭakāḥ kṛmidantakaḥ /

Su.1.25.15cd dentaveṣṭaḥ sopakuśaḥ śītādo dantapuppuṭaḥ //

Su.1.25.16ab pittāsṛkkaphajāścauṣṭhyāḥ kṣudrarogāśca bhūyaśaḥ /

Su.1.25.16cd sīvyā medaḥsamutthāśca bhinnāḥ sulikhitā gadāḥ //

Su.1.25.17ab sadyovraṇāśca ye caiva calasandhivyapāśritāḥ /

Su.1.25.17cd na kṣārāgniviṣairjuṣṭā na ca mārutavāhinaḥ //

Su.1.25.18ab nāntarlohitaśalyāśca teṣu samyagviśodhanam /

Su.1.25.18cd pāṃśuromanakhādīni calamasthi bhavecca yat //

Su.1.25.19ab ahṛtāni yato+amūni pācayeyurbhṛśaṃ vraṇam /

Su.1.25.19cd rujaśca vividhāḥ kuryustasmādetān viśodhayet //

Su.1.25.20ab tato vraṇaṃ samunnamya sthāpayitvā yathāsthitam /

Su.1.25.20cd sīvyet sūkṣmeṇa sūtreṇa valkenāśmantakasya vā //

Su.1.25.21ab śaṇajakṣaumasūtrābhyāṃ snāyvā bālena vā punaḥ /

Su.1.25.21cd mūrvāguḍūcītānairvā sīvyedvellitakaṃ śanaiḥ //

Su.1.25.22ab sīvyedgophaṇikāṃ vā+api sīvyedvā tunnasevanīm /

Su.1.25.22cd ṛjugranthimatho vā+api yathāyogamathāpi vā //

Su.1.25.23ab deśe+alpamāṃse sandhau ca sūcī vṛttā+aṅguladvayam /

Su.1.25.23cd āyatā tryaṅgulā tryasrā māṃsale vā+api pūjitā //

Su.1.25.24ab dhanurvakrā hitā marmaphalakośodaropari /

Su.1.25.24cd ityetāstrividhāḥ sūcīstīkṣṇāgrāḥ susamāhitāḥ //

Su.1.25.25ab kārayenmālatīpuṣpavṛntāgraparimaṇḍalāḥ /

Su.1.25.25cd nātidūre nikṛṣṭe vā sūcīṃ karmaṇi pātayet //

Su.1.25.26ab dūrādrujo vraṇauṣṭhasya sannikṛṣṭe+avaluñcanam //

Su.1.25.27ab atha kṣaumapicucchannaṃ susyūtaṃ pratisārayet /

Su.1.25.27cd priyaṅgvañjanayaṣṭyāhvarodhracūrnaiḥ samantataḥ //

Su.1.25.28ab śallakīphalacūrnṇairvā kṣaumadhyāmena vā punaḥ /

Su.1.25.28cd tato vraṇaṃ yathāyogaṃ baddhvā+ācārikamādiśet //

Su.1.25.29ab etadaṣṭavidhaṃ karma samāsena prakīrtitam /

Su.1.25.29cd cikitsiteṣu kārtsnyena vistarastasya vakṣyate //

Su.1.25.30ab hīnātiriktaṃ tiryak ca gātracchedanamātmanaḥ /

Su.1.25.30cd etāścatasro+aṣṭavidhe karmaṇi vyāpadaḥ smṛtāḥ /

Su.1.25.31ab ajñānalobhāhitavākyayogabhayapramohairaparaiśca bhāvaiḥ /

Su.1.25.31cd yadā prayuñjīta bhiṣak kuśastraṃ tadā sa śeṣān kurute vikārān //

Su.1.25.32ab taṃ kṣāraśastrāgnibhirauṣadhaiśca bhūyo+abhiyuñjānamayuktiyuktam /

Su.1.25.32cd jijīviṣurdūrata eva vaidyaṃ vivarjayedugraviṣāhitulyam //

Su.1.25.33ab tadeva yuktaṃ tvati marmasandhīn hiṃsyāt sirāḥ snāyumathāsthi caiva /

Su.1.25.33cd mūrkhaprayuktaṃ puruṣaṃ kṣaṇena prāṇairviyuñjyādathavā kathaṃcit //

Su.1.25.34ab bhramaḥ pralāpaḥ patanaṃ pramoho viceṣṭanaṃ saṃlayanoṣṇate ca /

Su.1.25.34cd srastāṅgatā mūrcchanamūrdhvavātastīvrā rujo vātakṛtāśca tāstāḥ //

Su.1.25.35ab māṃsodakābhaṃ rudhiraṃ ca gacchet sarvendriyārthoparamastathaiva /

Su.1.25.35cd daśārdhasaṃkhyeṣvapi hi kṣateṣu sāmānyato marmasu liṅgamuktam //

Su.1.25.36ab surendragopapratimaṃ prabhūtaṃ raktaṃ sravedvai kṣatataśca vāyuḥ /

Su.1.25.36cd karoti rogān vividhān yathoktāṃśchinnāsu bhinnāsvathavā sirāsu //

Su.1.25.37ab kaubjyaṃ śarīrāvyavāvasādaḥ kriyāsvaśaktistumulā rujaśca /

Su.1.25.37cd cirāddraṇo rohati yasya cāpi taṃ snāyuviddhaṃ manujaṃ vyavasyet //

Su.1.25.38ab śophātivṛddhistumulā rujaśca balakṣayaḥ parvasu bhedaśophau /

Su.1.25.38cd kṣateṣu sandhiṣvacalācaleṣu syāt sandhikarmoparatiśca liṅgam //

Su.1.25.39ab ghorā rujo yasya niśādineṣu sarvāsvavasthāsu na śāntirasti /

Su.1.25.39cd tṛṣṇā+aṅgasādau śvayathuśca rukṣaḥ tamasthividdhaṃ manujaṃ vyavasyet //

Su.1.25.40ab yathāsvametāni vibhāvayeyurliṅgāni marmasvabhitāḍiteṣu /

Su.1.25.40cd sparśaṃ na jānāti vipāṇḍuvarṇo yo māṃsamarmaṇyabhitāḍitaḥ syāt //

Su.1.25.41ab ātmānamevātha jaghanyakārī śastreṇa yo hanti hi karma kurvan /

Su.1.25.41cd tamātmāvānātmahanaṃ kuvaidyaṃ vivarjayedāyurabhīpsamānaḥ //

Su.1.25.42ab tiryakpraṇihite śastre doṣāḥ purvamudāhṛtāḥ /

Su.1.25.42cd tasmāt pariharan doṣān kuruyācchastranipātanam //

Su.1.25.43ab mātaraṃ pitaraṃ putrān bāndhavānapi cāturaḥ /

Su.1.25.43cd apyetānabhiśaṅketa vaidye viśvāsameti ca //

Su.1.25.44ab visṛjatyātmanā+ātmānaṃ na cainaṃ pariśaṅkate /

Su.1.25.44cd tasmāt putravadevainaṃ pālayedāturaṃ bhiṣak //

Su.1.25.45ab dharmārthau kīrtimityarthaṃ satāṃ grahaṇamuttamam /

Su.1.25.45cd prāpnuyāt svargavāsaṃ ca hitamārabhya karmaṇā //

Su.1.25.46ab karmaṇā kaścidekena dvābhyāṃ kaścittribhistathā /

Su.1.25.46cd vikāraḥ sādhyate kaściccaturbhirapi karmabhiḥ //

iti suśrutasaṃhitāyāṃ sūtrasthāne+aṣṭavidhaśastrakarmaṇyo nāma pañcaviṃśo+adhyāyaḥ //