pañcatriṃśattamo+adhyāyaḥ /

Su.1.35.1 athātaḥ āturopakramaṇīyamadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.35.2 yathovāca bhagavān dhanvantariḥ //

Su.1.35.3 āturamupakramamāṇena bhiṣajā+āyurādāveva parīkṣitavyaṃ satyāyuṣi vyādhyṛtvagnivayodehabalasattvasātmyaprakṛtibheṣajadeśān parīkṣeta //

Su.1.35.4 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhimanuccairbaddhastanamupacitamahāromaśakarṇaṃ paścānmastiṣkaṃ srātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayamiti / tamekāntenopakramet / ebhirlakṣaṇairviparītairalpāyuḥ miśrairmadhyamāyuriti //

Su.1.35.5 bhavanti cātra /

Su.1.35.5ab gūḍhasandhisirāsnāyuḥ saṃhatāṅgaḥ sthirendriyaḥ /

Su.1.35.5cd uttarottarasukṣetro yaḥ sa dīrghāyurucyate //

Su.1.35.6ab garbhātprabhṛtyarogo yaḥ śanaiḥ samupacīyate /

Su.1.35.6cd śarīrajñānavijñānaiḥ sa dīrghāyuḥ samāsataḥ //

Su.1.35.7ab madhyamasyāyuṣo jñānamata ūrdhvaṃ nibodha me /

Su.1.35.7cd adhastādakṣayoryasya lekhāḥ syurvyaktamāyatāḥ //

Su.1.35.8ab dve vā tisro+adhikā vā+api pādau karṇau ca māṃsalau /

Su.1.35.8cd nāsāgramūrdhvaṃ ca bhavedūrdhvaṃ lekhāśca pṛṣṭhataḥ //

Su.1.35.9ab yasya syustasya paramamāyurbhavati saptatiḥ /

Su.1.35.9cd jaghanyasyāyuṣo jñānamata ūrdhvaṃ nibodha me //

Su.1.35.10ab hrasvāni yasya parvāṇi sumahaccāpi mehanam /

Su.1.35.10cd tathorasyavalīḍhāni na ca syātpṛṣṭhamāyatam //

Su.1.35.11ab ūrdhvaṃ ca śravaṇau sthānānnāsā coccā śarīriṇaḥ /

Su.1.35.11cd sahato jalpato vā+api dantamāṃsaṃ pradṛśyate / ^

Su.1.35.11ef prekṣate yaśca vibhrāntaṃ sa jīvetpañcaviṃśatim //

Su.1.35.12 atha punarāyuṣo vijñānārthāmaṅgapratyaṅgapramāṇasārānupadekṣyāmaḥ / tatrāṅgānyantarādhisakthibāhuśirāṃsi tadavayavāḥ pratyaṅgānīti / tatra svairaṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyāmānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ catur{O.pañca}aṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭācca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgadarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indrabastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāraṃ aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //

Su.1.35.13 bhavanti cātra /

Su.1.35.13ab pañcaviṃśe tato varṣe pumān nārī tu ṣoḍaśe /

Su.1.35.13cd samatvāgatavīryau tau jānīyāt kuśalo bhiṣak //

Su.1.35.14ab dehaḥ svairaṅgulaireṣa yathāvadanukīrtitaḥ /

Su.1.35.14cd yuktaḥ pramāṇenānena pumān vā yadi vā+aṅganā //

Su.1.35.15ab dīrghamāyuravāpnoti vittaṃ ca mahadṛcchati /

Su.1.35.15cd madhyamaṃ madhaymairāyurvittaṃ hīnaistathā+avaram //

Su.1.35.16 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveṣaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīramāyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyāditi / eṣāṃ pūrvaṃ pūrvaṃ pradhānamāyuḥsaubhāgyayoriti //

Su.1.35.17ab veśeṣato+aṅgapratyaṅgapramāṇādatha sārataḥ /

Su.1.35.17cd parīkṣyāyuḥ sunipuṇo bhiṣak sidhyati karmasu //

Su.1.35.18 vyādhiviśeṣāstu prāgabhihitāḥ sarva evaite trividhāḥ sādhyā yāpyāḥ pratyākhyeyāśca / tatraitān bhūyastridhā parīkṣeta kimasāvaupasargikaḥ prākkevalo+anyalakṣaṇa iti / tatra aupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūla evopadravasaṃjñaḥ prākkevalo yaḥ prāgevotpanno vyādhirapūrvarūpo+anupadravaśca anyalakṣaṇo yo bhaviṣyadvyādhikhyāpakaḥ sa pūrvarūpasaṃjñaḥ / tatra sopadravamanyonyāvirodhenopakrameta blavantamupadravaṃ vā prākkevalaṃ yathāsvaṃ pratikurvīta anyalakṣaṇe tvādivyādhau prayateta //

Su.1.35.19 bhavati cātra /

Su.1.35.19ab nāsti rogo vinā doṣairyasmāttasmādvicakṣaṇaḥ /

Su.1.35.19cd anuktamapi doṣāṇāṃ liṅgairvyādhimupācaret //

Su.1.35.20 prāgabhihitā ṛtavaḥ //

Su.1.35.21ab śīte śītapratīkāramuṣṇe coṣṇanivāraṇam /

Su.1.35.21cd kṛtvā kuryāt kriyāṃ prāptāṃ kriyākālaṃ na hāpayet //

Su.1.35.22ab aprāpte vā kriyākāle prāpte vā na kṛtā kriyā /

Su.1.35.22cd kriyā hīnā+atiriktā vā sādhyeṣvapi na sidhyati //

Su.1.35.23ab yā hyudīrṇaṃ śamayati nānyaṃ vyādhiṃ karoti ca /

Su.1.35.23cd sā kriyā na tu yā vyādhiṃ haratyanyamudīrayet //

Su.1.35.24 prāgabhihito+agnirannasya pācakaḥ / sa caturvidho bhavati doṣānabhipanna ekaḥ vikriyāmāpannastrividho bhavati viṣamo vātena tīkṣṇaḥ pittena mandaḥ śleṣmaṇā caturtaḥ samaḥ sarvasāmyāditi / tatra yo yathākālamupayuktamannaṃ samyak pacati sa samaḥ samairdoṣaiḥ yaḥ kadācit samyak pacati kāḍcidādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtamapyupayuktamannamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno+atyagnirityabhāṣyate sa muhurmuhuḥ prabhūtamapyupayuktamannamāśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasantāpāñjanayati yastvalpamapyupayuktamudaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //

Su.1.35.25ab viṣamo vātajān rogāṃstīkṣṇaḥ pittanimittajān /

Su.1.35.25cd karotyagnistathā mando vikārān kaphasaṃbhavān //

Su.1.35.26 tatra same parirakṣaṇaṃ kurvīta viṣame snigdhāmlalavaṇaiḥ kriyāviśeṣaiḥ pratikurvīta tīkṣṇe madhurasnigdhaśītairvirekaiśca evamevātyagnau viśeṣeṇa māhiṣaiśca kṣīradadhisarpirbhiḥ mande kaṭutiktakaṣāyairvamanaiśca //

Su.1.35.27ab jāṭharo bhagavānagnirīśvaro+annasya pācakaḥ /

Su.1.35.27cd saukṣmyādrasānādadāno vivektuṃ naiva śakyate //

Su.1.35.28ab prāṇāpānasamānaistu sarvataḥ pavanaistribhiḥ /

Su.1.35.28cd dhmāyate pācyate cāpi sve sve sthāne vyavasthitaiḥ //

Su.1.35.29 vayastu trividhaṃ bālyaṃ madhyaṃ vṛddhamiti / tatronaṣoḍaśavarṣā bālāḥ / te+api trividhāḥ kṣīrapāḥ kṣīrānnādā annādā iti / teṣu saṃvatsaraparāḥ kṣīrapāḥ dvisaṃvatsaraparāḥ kṣīrānnādāh parato+annādā iti / ṣoḍaśasaptatyorantare madhyaṃ vayaḥ / tasya vikalpo vṛddhiryauvanaṃ saṃpūrṇatā hāniriti / tatra āviṃśatervṛddhiḥ ātriṃśate yauvanaṃ ācatvāriṃśataḥ sarvadhātvindriyabalavīryasaṃpūrṇatā ata ūrdhvamīṣatparihāṇiryāvat saptatiriti / saptaterūrdhvaṃ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṃ kāsaśvāsaprabhṛtibhirupadravairabhibhūyamānaṃ sarvakriyāsvasamarthaṃ jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate //

Su.1.35.30 tatrottarottarāsu vayovasthāsūttarottarā bheṣajamātrāviśeṣā bhavanti ṛte ca parihāṇeḥ tatrādyāpikṣayā pratikurvīta //

Su.1.35.31 bhavanti cātra /

Su.1.35.31ab bāle vivardhate śleṣmā madhyame pittameva tu /

Su.1.35.31cd bhūyiṣṭhaṃ vardhate vāyurvṛddhe tadvīkṣya yojayet //

Su.1.35.32ab agnikṣāravirekaistu bālavṛddhau vivarjayet /

Su.1.35.32cd tatsādhyeṣu vikāreṣu mṛdvīṃ kuryāt kriyāṃ śanaiḥ //

Su.1.35.33ab dehaḥ sthūlaḥ kṛśo madhya iti prāgupadiṣṭaḥ //

Su.1.35.34ab karśayedbṛṃhayeccāpi sadā sthūlakṛśau narau /

Su.1.35.34cd rakṣaṇaṃ caiva madhyasya kurvīta satataṃ bhiṣak //

Su.1.35.35 balamabhihitaguṇaṃ daurbalyaṃ ca svabhāvadeṣajarādibhiravekṣitavyam / yasmādbalavataḥ sarvakriyāpravṛttistasmādbalameva pradhānamadhikaraṇānām //

Su.1.35.36ab kecit kṛśāḥ prāṇavantaḥ sthūlāścālpabalā narāḥ /

Su.1.35.36cd yasmāt sthiratvavyāyāmairbalaṃ vaidyaḥ pratarkayet //

Su.1.35.37 sattvaṃ tu vyasanābhyudayakriyādisthāneṣuvaviklavakaram //

Su.1.35.38ab sattvavān sahate sarvaṃ saṃstabhyātmānamātamanā /

Su.1.35.38cd rājasaḥ stabhyamāno+anyaiḥ sahate naiva tāmasaḥ //

Su.1.35.39 sātmyāni tu deśakālajātyṛturogavyāyāmodakadivāsvapnarasaprabhṛtīni prakṛtiviruddhānyapi yānyabādhakarāṇi bhavanti //

Su.1.35.40ab yo rasaḥ kalpate yasya sukhāyaiva niṣevitaḥ /

Su.1.35.40cd vyāyāmajātamanyadvā tat sātmyamiti nirdiśet //

Su.1.35.41 prakṛtiṃ bheṣajaṃ copariṣṭādvakṣyāmaḥ //

Su.1.35.42 deśastvānūpo jāṅgalaḥ sādhāraṇa iti / tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaścānupaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo+alpavarṣaprasravaṇodapānodakāprāya uṣṇadāruṇavāyaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaśca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti //

Su.1.35.43 bhavanti cātra /

Su.1.35.43ab samāḥ sādhāraṇe yasmācchītavarṣoṣmamārutāḥ /

Su.1.35.43cd doṣāṇāṃ samatā jantostasmātsādhāraṇo mataḥ //

Su.1.35.44ab na tathā balavantaḥ syurjalajā va sthalāhṛtāḥ /

Su.1.35.44cd svadeśe nicitā doṣā anyasmin kopamāgatāḥ //

Su.1.35.45ab ucite vartamānasya nāsti deśakṛtaṃ bhayam /

Su.1.35.45cd āhārasvapnaceṣṭādau taddeśasya guṇe sati //

Su.1.35.46ab deśaprakṛtisātmye tu viparīto+acirotthitaḥ /

Su.1.35.46cd saṃpattau bhiṣagādīnāṃ balasattvāyuṣāṃ tathā //

Su.1.35.47ab kevalaḥ samadehāgneḥ sukhasādhyatamo gadaḥ /

Su.1.35.47cd ato+anyathā tvasādhyaḥ syāt kṛcchro vyāmiśralakṣaṇaḥ //

Su.1.35.48ab kriyāyāstu guṇālābhe kriyāmanyāṃ prayojayet /

Su.1.35.48cd pūrvasyāṃ śantavegāyāṃ na kriyāsaṃkaro hitaḥ //

Su.1.35.49ab guṇālābhe+api sapadi yadi saiva kriyā hitā /

Su.1.35.49cd kartavyaiva tadā vyādhiḥ kṛcchrasādhyatamo yadi //

Su.1.35.50ab ya evamenaṃ vidhimekarūpaṃ bibharti kālādivaśena dhīmān /

Su.1.35.50cd sa mṛtyupāśān jagato gadaughān chinatti bhaiṣajyaparaśvadhena //

iti suśrutasaṃhitāyāṃ sūtrasthāne āturopakramaṇīyo nāma pañcatriṃśo+adhayāyaḥ //