dvitīyo+adhyāyaḥ /

Su.1.2.1 athātaḥ śiṣyopanayanīyamadhyāyaṃ vyākhyāsyāmaḥ //

Su.1.2.2 yathovāca bhagavān dhanvantariḥ //

Su.1.2.3 brāhmaṇakṣatriyavaiśyānāmanyatamamanvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantākramṛjuvaktrākṣināsaṃprasannacittavākceṣṭaṃ kleśasaḥaṃ ca bhiṣak śiṣyamupanayet ato viparītaguṇaṃ noapanayet //

Su.1.2.4 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilamupalipya gomayena darbhaiḥ saṃstīrya puṣpairlājabhaktai ratnaiśca devatāḥ pūjayitvā viprān bhiṣajaśca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvā+agnimupasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiścaturṇāṃ vā kṣīravṛkṣāṇāṃ (? nyagrodhodumbarāśvatthamadhūkānāṃ ) dadhimadhughṛtāktābhirdārvīhaumikena vidhinā sruveṇājyāhutīrjuhuyāt sapraṇavābhirmahāvyahṛtibhiḥ tataḥ pratidaivatamṛṣīṃśca svāhākāraṃ kuryāt śiṣyamapi kārayet //

Su.1.2.5 brāhmaṇastrayāṇāṃ varṇānāmupanayanaṃ kartumarhati rājanyo dvayasya vaiśyo vaiśyasyaiveti śūdramapi kulaguṇasaṃpannaṃ mantravarjamanupanītamadhyāpayedityeke //

Su.1.2.6 tato+agniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṇkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇā+avaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyaṃ ato+anyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //

Su.1.2.7 ahaṃ vā tvayi samyagvartamāne yadyanyathādarśī syāmenobhāgbhaveyamaphalavidyaśca //

Su.1.2.8 dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānāmiva svabhaiṣajaiḥ pratikartavyamevaṃ sādhu bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyaṃ evaṃ vidyā prakāśate mitrayaśodharmārthakāmāṃśca prāpnoti //

Su.1.2.9 bhavataścātra /

Su.1.2.9ab kṛṣṇe+aṣṭamī tannidhane+ahanī dve śukle tathā+apyevamahardvisandhyam /

Su.1.2.9cd akālavidyutstanayitnughoṣe svatantrarāṣṭrakṣitipavyathāsu //

Su.1.2.10ab śmaśānayānādyatanāhaveṣu mahotsavautpātikadarśaneṣu /

Su.1.2.10cd nādhyeyamanyeṣu ca yeṣu vaprā nādhīyate nāśucinā ca nityam //

iti suśrutasaṃhitāyāṃ sūtrasthāne śiṣyopanayanīyo nāma dvitīyo+adhyāyaḥ //