daśamo+adhyāyaḥ/

Su.4.10.1 athāto mahākuṣṭhacikitsitaṃ vyākhyāsyāmaḥ//

Su.4.10.2 yathovāca bhagavān dhanvantariḥ//

Su.4.10.3 kuṣṭheṣu meheṣu kaphāmayeṣu sarvāṅgaśopheṣu ca dāruṇeṣu/ kṛśatvamicchatsu ca medureṣu yogānimānagryamatirvidadhyāt//

Su.4.10.4 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet, evaṃ saptarātraṃ bhāvayecchoṣayecca, tatastān kapālabhṛṣṭān śaktūn kārayitvā, prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayedbhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān; evameva sālasārādikaṣāyaparipītānāmāragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet; eṣa sarvamanthakalpaḥ//

Su.4.10.5 yāvakāṃśca bhakṣyān dhānolumbakakulmāṣāpūpapūrṇakośotkārikāśaṣkulikākuṇāvīprabhṛtīn seveta; yavavidhānena godhūmaveṇuyavānupayuñjīta//

Su.4.10.6 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni, tataḥ pippalīmadhughṛtairantaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavānayorajo+ardhakuḍavamardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet, tato yathābalamupayuñjīta, eṣo+ariṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūnapahanti/ evaṃ śālasārādau nyagrodhādāvāragvadhādau cāriṣṭān kurvīta//

Su.4.10.7 āsavānato vakṣyāmaḥ palāśabhasmaparisrutasyoṣṇodakasya śītībhūtasya trayo bhāgā dvau phāṇitasyaikadhyamariṣṭakalpena vidadhyāt, evaṃ tilādīnāṃ kṣāreṣu; śālasārādau vyagrodhādāvāragvadhādau mūtreṣu cāsavān vidadhyāt//

Su.4.10.8 atha surā vakṣyāmaḥ śiṃśapākhadirayoḥ sāramādāyotpāṭhya cottamāraṇībrāhmīkośavatīstatsarvamakataḥ kaṣāyakalpena vipācyodakamādadīta maṇḍodakārthaṃ, kiṇvapiṣṭamabhiṣuṇuyācca yathoktam/ evaṃ surāḥ śālasārādau nyagrodhādāvāragvadhādau ca vidadhyāt//

Su.4.10.9 prakṣipya vipacet, tato nātidravaṃ nātisāndramavatārya tasya pāṇitalaṃ pūrṇamaprātarāśo madhumiśraṃ lihyāt; evaṃ śālasārādau nyagrodhādāvāragvadhādau ca lehān kārayet//

Su.4.10.10 ataścūrṇakriyāṃ vakṣyāmaḥ śālasārādīnāṃ sāracūrṇaprasthamāhṛtyāragvadhādikaṣāyaparipītamanekaśaḥ śālasārādikaṣāyeṇaiva pāyayet; evaṃ nyagrodhādīnāṃ phaleṣu, puṣpeṣvāragvadhādīnāṃ cūrṇakriyāṃ kārayet//

Su.4.10.11 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāśālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān, tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayedghanatāntavaparisrāvitāni, tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuññīta, jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta, evaṃ tulamupayujya kuṣṭhamedamedaḥśvayathupāṇḍurogonmādāpasmārānapahatya varṣaśataṃ jīvati, tulāyāṃ tulāyāṃ varṣaśatamutkarṣaḥ, etena sarvalauheṣvayaskṛtayo vyākhyātāḥ//

Su.4.10.12 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptamayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet, tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo+agnitaptānyayaḥpatrāṇi prakṣipet, sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt, tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt, tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta, jīrṇe yathāvyādhyāhāramupaseveta/ eṣauṣadhāyaskṛtirasādhyaṃ kuṣṭhaṃ pramehaṃ vā sādhayati, sthūlamapakarṣati, śophamupahanti, sannmagnimuddharati, viśeṣeṇa copadiśyate rājayakṣmiṇāṃ, varṣaśatāyuścānayā puruṣo bhavati/ śālasārādikvāthamāsicya pālāśyāṃ droṇyāmayoghanāṃstaptānnirvāpya kṛtasaṃskāre kalaśe+abhyāsicya pippalyādicūrṇabhāgaṃ kṣaudraṃ guḍamiti ca dattvā svanuguptaṃ nidadhyāt, etāṃ mahauṣadhāyaskṛtiṃ māsamardhamāsaṃ vā sthitāṃ yathābalamupayuñjīta/ evaṃ nyagrodhādāvārevatādiṣu ca vidadhyāt//

Su.4.10.13 ataḥ khadiravidhānamupadekṣyāmaḥ praśastadeśajātamanupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvā+ayomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati, tatastaṃ gomayamṛdā+avaliptamavakīryendhanairgomayamiśrairādīpayedyathā+asya dahyamānasya rasaḥ sravatyadhastāt, tadyadā jānīyāt pūrṇaṃ bhājanamiti, athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt, tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta, jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca, prasthe copayukte śataṃ varṣāṇāmāyuṣo+abhivṛddhirbhavati/ khadirasāratulāmudakadroṇe vipācya ṣoḍaśāṃśāvaśiṣṭamavatāryānuguptaṃ nidadhyāt, tamāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta/ eṣa eva sarvavṛkṣāsāreṣu kalpaḥ/ khadirasāracūrṇatulāṃ khadirasārakvāthamātrāṃ vā prātaḥ prātarupaseveta, khadirasārakvāthasiddhamāvikaṃ vā sarpiḥ//

Su.4.10.14 amṛtavallīsvarasaṃ kvāthaṃ vā prātaḥ prātarupaseveta, tatsiddhaṃ vā sarpiḥ, aparāhṇe sasarpiṣkamodanamāmalakayūṣeṇa bhuñjīta; evaṃ māsamupayujya sarvakuṣṭhairvimucyata iti//

Su.4.10.15 kṛṣṇatilabhallātakatailāmalakarasasarpiṣāṃ droṇaṃ śālasārādikaṣāyasaya ca, triphalātrikaṭukaparūṣaphalamajjaviḍaṅgaphalasāracitrārkāvalgujaharidrādvayatrivṛddantīdravantīndrayavayaṣṭīmadhukātiviṣārasāñjanapriyaṅgūṇāṃ pālikā bhāgāstānaikadhyaṃ snehapākavidhānena pacet, tat sādhusiddhamavatārya parisrāvyānuguptaṃ nidadhyāt, tata upasaṃskṛtaśarīraḥ prātaḥ prātarutthāya pāṇiśuktimātraṃ kṣaudreṇa pratisaṃsṛjyopayuñjiāta, jīrṇe mudgāmalakayūṣeṇālavaṇena sarpiṣmantaṃ khadirodakasiddhaṃ mṛdvodanamaśnīyāt khadirodakasevī, ityevaṃ droṇamupayujya sarvakuṣṭhairvimuktaḥ śuddhatanuḥ smṛtimān varṣaśatāyurarogo bhavati//

Su.4.10.16 bhavati cātra surāmanthāsavāriṣṭāṃllehāṃścūrṇānyayaskṛtīḥ/ sahasraśo+api kurvīta bījenānena buddhimān//

iti suśrutasaṃhitāyāṃ cikitsāsthāne mahākuṣṭhacikitsitaṃ nāma daśamo+adhyāyaḥ //10//