aṣṭādaśo+adhyāyaḥ/

Su.4.18.1 athāto granthyapacyarbudagalagaṇḍacikitsitaṃ vyākhyāsyāmaḥ//

Su.4.18.2 yathovāca bhagavān dhanvantariḥ//

Su.4.18.3 granthiṣvathāmeṣu bhiṣagvidadhyācchophakriyāṃ vistaraśo vidhijñaḥ/ rakṣedbalaṃ cāpi narasya nityaṃ tadrakṣitaṃ vyādhibalaṃ nihanti//

Su.4.18.4 tailaṃ pibet sarpiratho dvayaṃ vā dattvā vasāṃ vā trivṛtaṃ vidadhyāt/ apehivātādaśamūlasiddhaṃ vaidyaścatuḥsnehamatho dvayaṃ vā//

Su.4.18.5 hiṃsrā+atha rohiṇyamṛtā+atha bhargī śyonākabilvāgurukṛṣṇagandhāḥ/ gojī ca piṣṭā saha tālapatryā granthau vidheyo+anilaje pralepaḥ//

Su.4.18.6 svedopanāhān vividhāṃśca kuryāttathā prasiddhānaparāṃśca lepān/ vidārya vā pakvamapohya pūyaṃ prakṣālya bilvārkanarendratoyaiḥ//

Su.4.18.7 tilaiḥ sapañcāṅgulapatramiśraiḥ saṃśodhayet saindhavasaṃprayuktaiḥ/ śuddhaṃ vraṇaṃ vā+apyuparopayettu tailena rāsnāsaralānvitena//

Su.4.18.8 viḍaṅgayaṣṭīmadhukāmṛtābhiḥ siddhena vā kṣīrasamanvitena/ jalaukasaḥ pittakṛte hitāstu kṣīrodakābhyāṃ paribecanaṃ ca//

Su.4.18.9 kākolivargasya ca śītalāni pibet kaṣāyāṇi saśarkarāṇi/ drākṣārasenekṣurasena vā+api cūrṇaṃ pibeccāpi harītakīnām//

Su.4.18.10 madhūkajambvarjunavetasānāṃ tvagbhiḥ pradehānavacārayeta/ saśarkarairvā tṛṇaśūnyakandairdihyādabhīkṣṇaṃ muculundajairvā//

Su.4.18.11 vidārya vā pakvamapohya pūyaṃ dhāvet kaṣāyeṇa vanaspatīnām/ tilaiḥ sayaṣṭīmadhukairviśodhya sarpiḥ prayojyaṃ madhurairvipakvam//

Su.4.18.12 hṛteṣu doṣeṣu yathānupūrvyā granthau bhiṣak śleṣmasamutthite tu/ svinnasya vimlāpanameva kuryādaṅguṣṭhalohopalaveṇudaṇḍaiḥ//

Su.4.18.13 vikaṅkatāragvadhakākaṇantīkākādanītāpasavṛkṣamūlaiḥ/ ālepayet piṇḍaphalārkabhārgīkarañjakālāmadanaiśca vidvān//

Su.4.18.14 amarmajātaṃ śamamaprayāntamapakvamevāpaharedvidārya/ dahet sthite cāsṛji siddhakarmā sadyaḥkṣatoktaṃ ca vidhiṃ vidadhyāt//

Su.4.18.15 yā māṃsakandyaḥ kaṭhinā bṛhatyastāsveṣa yojyaśca vidhirvidhijñaiḥ/ śastreṇa vā++āpāṭhya supakvamāśu prakṣālayet pathyatamaiḥ kaṣāyaiḥ//

Su.4.18.16 saṃśodhanaistaṃ ca viśodhayettu kṣārottaraiḥ kṣaudraguḍapragāḍhaiḥ/ śuddhe ca tailaṃ tvavacāraṇīyaṃ viḍaṅgapāṭhārajanīvipakvam//

Su.4.18.17 medaḥsamutthe tilakalkadigdhaṃ dattvopariṣṭādviguṇaṃ paṭāntam/ hutāśataptena muhuḥ pramṛjyāllohena dhīmānadahan hitāya//

Su.4.18.18 pralipya dārvīmatha lākṣayā vā prataptayā svedanamasya kāryam/ nipātya vā śastramapohya medo dahet supakvaṃ tvathavā vidārya//

Su.4.18.19 prakṣālya mūtreṇa tilaiḥ supiṣṭaiḥ suvarcikādyairharitālamiśraiḥ/ sasaindhavaiḥ kṣaudraghṛtapragāḍhaiḥ kṣārottarairenamabhipraśodhya//

Su.4.18.20 tailaṃ vidadyāddvikarañjaguñjāvaṃśāvalekheṅgudamūtrasiddham/ jīmūtakaiḥ kośavatīphalaiśca dantīdravantītrivṛtāsu caiva//

Su.4.18.21 sarpiḥ kṛtaṃ hantyapacīṃ pravṛddhāṃ dvidhā pravṛttaṃ tadudāravīryam/ nirguṇḍijātībarihiṣṭhayuktaṃ jīmūtakaṃ mākṣikasaindhavāḍhyam//

Su.4.18.22 abhiprataptaṃ vamanaṃ pragāḍhaṃ duṣṭāpacīṣūttamamādiśanti/ kaiḍaryabimbīkaravīrasiddhaṃ tailaṃ hitaṃ mūrdhavirecanaṃ ca//

Su.4.18.23 śāsvoṭakasya svarasena siddhaṃ tailaṃ hitaṃ nasyavirecaneṣu/ madhūkasāraśca hito+avapīḍe phalāni śigroḥ kharamañjarervā//

Su.4.18.24 granthīnamarmaprabhavānapakvānuddhṛtya cāgniṃ vidadhīta paścāt/ kṣāreṇa vā+api pratisārayettu saṃlikhya śastreṇa yathopadeśam//

Su.4.18.25 pārṣṇi prati dve daśa cāṅgulāni mitvendrabastiṃ parivarjya dhīmān/ vidārya matsyāṇḍanibhāni vaidyo niṣkṛṣya jālānyanalaṃ vidadhyāt//

Su.4.18.26 ā gulphakarṇāt sumitasya jantostasyāṣṭabhāgaṃ khuḍakādvibhajya/ ghoṇarjuvedhaḥ surarājabasterhitvā+akṣimātraṃ tvapare vadanti//

Su.4.18.27 maṇibandhopariṣṭādvā kuryādrekhātrayaṃ bhiṣak/ aṅgulyantaritaṃ samyagapacīnāṃ nivṛttaye//

Su.4.18.28 cūrṇasya kāle parcalākakākagodhāhikūrmaprabhavāṃ masīṃ tu/ dadyācca tailena saheṅgudīnāṃ yadvakṣyate ślīpadināṃ ca tailam//

Su.4.18.29 virecanaṃ dhūmamupādadīta bhavecca nityaṃ yavamudgabhojī/ karkārukairvārukanāsirkelapriyālapañcāṅgulabījacūrṇaiḥ//

Su.4.18.30 vātārbudaṃ kṣīraghṛtāmbusiddhairuṣṇaiḥ satailairupanāhayettu/ kuryācca mukhyānyupanāhanāni siddhaiśca māṃsairatha vesavāraiḥ//

Su.4.18.31 svedaṃ vidadhyāt kuśalastu nāḍyā śṛṅgeṇa raktaṃ bahuśo harecca/ vātaghnaniryūhapayomlabhāgaiḥ siddhaṃ śatākhyaṃ trivṛtaṃ pibedvā//

Su.4.18.32 svedopanāhā mṛdavastu kāryāḥ pittārbude kāyavirecanaṃ ca/ vighṛṣya codumbaraśākagojīpatrairbhṛśaṃ kṣaudrayutaiḥ pralimpet//

Su.4.18.33 ślakṣṇīkṛtaiḥ sarjarasapriyaṅgupattaṅgarodhrāñjanayaṣṭikāhvaiḥ/ visrāvya cāragvadhāgojisomāḥ śyāmā ca yojyā kuśalena lepe//

Su.4.18.34 śyāmāgirihvāñjanakīraseṣu drākṣārase saptalikārase ca/ ghṛtaṃ pibet klītakasaṃprasiddhaṃ pittārbudī tajjaṭharī ca jantuḥ//

Su.4.18.35 śuddhasya jantoḥ kaphaje+arbude tu rakte+avasikte tu tato+arbudaṃ tat/ dravyāṇi yānyūrdhvamadhaśca doṣān haranti taiḥ kalkakṛtaiḥ pradihyāt//

Su.4.18.36 kapotapārāvataviṅvimiśraiḥ sakāṃsyanīlaiḥ śukalāṅgalākhyaiḥ/ mūtraistu kākādanimūlamiśraiḥ kṣārapradigdhairathavā pradihyāt//

Su.4.18.37 niṣpāvapiṇyākakulatthakalkairmāṃsapragāḍhairdadhimastuyuktaiḥ/ lepaṃ vidadhyāt kṛmayo yathā+atra mūrcchanti muñcantyatha makṣikāśca//

Su.4.18.38 alpāvaśiṣṭe kṛmibhakṣite ca likhettato+agniṃ vidadhīta paścāt/ yadalpamūlaṃ traputāmrasīsapaṭṭaiḥ samāveṣṭya tadāyasairvā//

Su.4.18.39 kṣārāgniśastrāṇyasakṛdvidadhyāt prāṇānahiṃsan bhiṣagpramattaḥ/ āsphotajātīkaravīrapatraiḥ kaṣāyamiṣṭaṃ vraṇaśodhanārtham//

Su.4.18.40 śuddhe ca tailaṃ vidadhīta bhārgīviḍaṅgapāṭhātriphalāvipakvam/ yadṛcchayā copagatāni pākaṃ pākakrameṇopacaredvidhijñaḥ//

Su.4.18.41 medorbudaṃ svinnamatho vidārya viśodhya sīvyedgataraktamāśu/ tato haridrāgṛhadhūmarodhrapataṅgacūrṇaiḥ samanaḥ śilālaiḥ//

Su.4.18.42 vraṇaṃ pratigrāhya madhupragāḍhaiḥ karañjatailaṃ vidadhīta śuddhe/ saśeṣadoṣāṇi hi yo+arbudāni karoti tasyāśu punarbhavanti//

Su.4.18.43 tasmādaśeṣāṇi samuddharettu hanyuḥ saśeṣāṇi yathā hi vahniḥ/ saṃsvedya gaṇḍaṃ pavanotthamādau nāḍyā+anilaghnauṣadhapatrabhaṅgaiḥ//

Su.4.18.44 amlaiḥ samūtrairvividhaiḥ payobhiruṣṇaiḥ satailaiḥ piśitaiśca vidvān/ visrāvayet svinnamatandriyaśca śuddhaṃ vraṇaṃ cāpyupanāhayettu//

Su.4.18.45 śaṇātasīmūlakaśigrukiṇvapriyālamajjānuyutaistilaistu/ kālāmṛtāśigrupunarnavārkagajādināmākarahāṭakuṣṭhaiḥ//

Su.4.18.46 ekaiṣikāvṛkṣakatilvakaiśca surāmlapiṣṭairasakṛt pradihyāt//

Su.4.18.47 tailaṃ pibeccāmṛtavallinimbahaṃsāhvayāvṛkṣakapippalībhiḥ/ siddhaṃ balābhyāṃ ca sadevadāru hitāya nityaṃ galagaṇḍaroge//

Su.4.18.48 svedopanāhaiḥ kaphasaṃbhavaṃ tu saṃsvedaya visrāvaṇameva kuryāt/ tato+ajagandhātiviṣāviśalyāviṣāṇikākuṣṭhaśukāhvayābhiḥ//

Su.4.18.49 palāśabhasmodakapeṣitābhirdihyāt suguñjābhiraśītalābhiḥ/ daśārdhasaṅkhyairlavaṇaiśca yuktaṃ tailaṃ pibenmāgadhikādisiddham//

Su.4.18.50 pracchardanaṃ mūrdhavirecanaṃ ca dhūmaśca vairecaniko hitastu/ pākakramo vā+api sadā vidheyo vaidyena pākaṅgatayoḥ kathañcit//

Su.4.18.51 kaṭutrikakṣaudrayutāḥ samūtrā bhakṣyā yavānnāni rasāśca maudgāḥ/ saśṛṅgaverāḥ sapaṭolanimbā hitāya deyā galagaṇḍaroge//

Su.4.18.52 medaḥsamutthe tu yathopadiṣṭāṃ vidhyet sirāṃ snigdhatanornarasya/ śyāmāsudhālohapurīṣadantīrasāñjanaiścāpi hitaḥ pradehaḥ//

Su.4.18.53 mūtreṇa vā+āloḍya hitāya sāraṃ prātaḥ pibet sālamahīruhāṇām/ śastreṇa vā++āpāṭya vidārya cainaṃ medaḥ samuddhṛtya hitāya sīvyet//

Su.4.18.54 majjājyamedomadhubhirdahedvā dagdhe ca sarpirmadhu cāvacāryam/ kāsīsatutthe ca tato+atra deye cūrṇīkṛte rocanayā samete//

Su.4.18.55 tailena cābhyajya hitāya dadyāt sārodbhavaṃ gomayajaṃ ca bhasma/ hitaśca nityaṃ triphalākaṣāyo gāḍhaśca bandho yavabhojanaṃ ca//

iti suśrutasaṃhitāyāṃ cikitsāsthāne granthyapacyarbudagalagaṇḍacikitsitaṃ nāmāṣṭādaśo+adhyāyaḥ //18//