47

vyāptisiddhinyāyaḥ

Sh75 anumānaṃ dvidhā svārthaṃ parārthaṃ ca.905 jñānābhidhāna
rūpatvād906 na svaparapratipattinibandhane907.908


nanu
yo liṅgarūpaṃ vetti sa vaktum anukramam909 api jñāsyati,
kimarthaṃ parārtham abhidhānarūpam anumānam uktam. satyam.910
santi hi liṅgavastu pratipadyamānā api911 tadvacane 'nabhijñāḥ,
yathā
pratijñādyavayavavādinaḥ912. tadvipratipattinirāsārthaṃ parārtham uktam.


tatra svārthaṃ trirūpāl liṅgād yad anumeye jñānam.913


trairūpyaṃ punar anumeye sattva
m eva sapakṣa eva sattvam asapakṣe
cāsattvam eva niścitam.914


anumeyo 'tra jijñāsitaviśeṣo dharmī.915 tatra sattvam evāyogavyava
cchedena viśeṣaṇāt.916 ta
thā sādhyasyāpy ayogavyavacchedena viśeṣaṇāt

viśeṣe 'nugamābhāvaḥ sāmānye917 siddhasādhyatā|
918
iti nirastam. yataḥ
Sh76 sāmānyam eva tat sādhyaṃ na ca siddha
prasādhanam|

viśiṣṭaṃ919 dharmiṇā tac ca na niranvayadoṣabhāk||920

avahniparāvṛttaṃ vahnirūpaṃ sādhyam, adhūmaparāvṛttaṃ ca dhūma
rūpaṃ sādhanam. anayoś ca jijñāsitaviśeṣeṇa
dharmiṇā viśiṣṭatvena
nānanvayadoṣo 'yogavyavacchedena viśeṣaṇāt, anyayogavyavacchedasya
pratyakṣabādhitatvāt.
ayogaṃ yogam aparair atyantāyogam eva 36b ca|

vyavacchinatti dharmasya nipāto vyatirecakaḥ921||

viśeṣaṇaviśeṣyābhyāṃ922 kriyayā ca sahoditaḥ|

vivakṣāto 'prayoge 'pi tasyārtho 'yaṃ pratīyate||

vyavacchedaphalaṃ vākyaṃ ya
taś caitro dhanurdharaḥ|

pārtho dhanurdharo nīlaṃ sarojam iti vā yathā||923

aprayoge 'pi nipātasya niyamaviśeṣāvadhāraṇaṃ prakaraṇavivakṣāviśeṣād
ity arthaḥ.


nanu yathā pā
rtha eva dhanurdhara iti viśeṣyasannidhāne 'vadhāraṇād

  1. Source: NB II ss.1-2.

  2. Sh: jñānasyābhidhāna-.

  3. na svaparapratipattinibandhane. Ms| Sh: svaparapratipattinibandhanena.

  4. Source: PVin II 1*,1-4: rjes dpag rnam gñis te, raṅ gi don daṅ gźan gyi don no. śes pa daṅ brjod pa'i raṅ bźin yin pa'i phyir gźan daṅ gźan ma yin pa'i rtogs pa'i rgyu ma yin no.

  5. Sh: vaktumr ? arthakramam sic.

  6. Cf. PVin II 1*,17: de ltar bden mod kyi 'on kyaṅ…

  7. -vastu pratipadyamānā api. Source: PVin II 1*,18-19: dṅos po ji lta ba bźin rtogs kyaṅ. Sh: liṅgavastuprati-.

  8. Ms: pratijñādyāvavayavavādinas; Sh: pratijñā"dyadhi? ca paravādinaḥ sic.

  9. Source: NB II s.3. tad anumānam in the end of this sūtra is missing in TR.

  10. Source: NB II s.5. liṅgasya NB is missing in TR.

  11. Source: NB II s.6; Source: PVin II 5*,2-4.

  12. Sh: °vyavacchedaviśeṣaṇāt. Cf. PVSV 2,8-9; PVin II 5*,8-9 :…na ayogavyavacchedena viśeṣaṇāt.

  13. Ms| Sh: sāmānyaḥ.

  14. A verse of the Cārvāka. Parallel: TR 52*,25-26; 53*,5.

  15. Ms| Sh: viśiṣṭa-.

  16. Source: PV IV 39.

  17. Ms: vyatirekacaḥ; Sh: vyatirekataḥ.

  18. Ms| Sh: -viśeṣābhyām.

  19. Source: PV IV 190-2; Source: PVin II vv.10-12.