48

अथ चतुर्थः परिच्छेदः ।

॥ कालस्य क्रमबंधनानुपर्यंतम् ॥

शार्दूलविक्रीडित

मंगलाचरण और प्रतिज्ञा

यो वा वेत्यखिलं त्रिकालचरितं त्रैलोक्यगर्भस्थितं ।
द्रव्यं पर्ययवत्स्वभावसहितं चान्यैरनास्वादितम् ।
नत्वा तं परमेश्वरं जितरिपुं देवाधिदेवं जिनम् ।
वक्ष्याम्यादरतः क्रमागतमिदं कालक्रमं सूत्रतः ॥ १ ॥

भावार्थः--The Hindi commentary was not digitized.

कालवर्णन

कालोऽयं परमोऽनिवार्यबलवान् भूतानुसंकालनात् ।
संख्यानादगुरुर्नचातिलघुरप्याद्यंतहीनो महान् ।
अन्योऽनन्यतरोऽव्यतिक्रमगतिः सूक्ष्मोऽविभागी पुनः ।
सोऽयं स्यात्समयोऽप्यमूर्तगुणवानावर्तनालक्षणः ॥ २ ॥

भावार्थः--The Hindi commentary was not digitized.

16
  1. --इस श्लोक में परमार्थ कालका वर्णन है ।