70

अग्निगुणधिक्यभूमि एवं वहांका जलस्वरूप ।

बहुविधवरवर्णात्यंतधातूष्णयुक्ता ।
प्रविमलतृणसस्या स्वल्पपाण्डुप्ररोहा ॥
दहनगुणधरेयं धारिणी तोयमस्यां ।
कटुकमपिच तिक्तं भासुरं धूसराभं ॥ ६ ॥

भावार्थः--The Hindi commentary was not digitized.

आकाशगुणयुक्त भूमि एवं वहा का जलस्वरूप ।

समतलमृदुभागाश्वभ्रमत्यंबुदाभा ।
विरलसरलसज्जप्रांशुवृक्षाभिरामा ॥
वियदमलगुणाढ्या भूरिहाप्यंबुसर्वं ।
व्यपगतरसवर्णोपेतमेतत्प्रधानम् ॥ ७ ॥

भावार्थः--The Hindi commentary was not digitized.

पेयापेय पानी के लक्षण ।

व्यपगतरसगंधस्वच्छमत्यंतशीतं ।
लघुतममतिमेध्यं पेयमेतद्धि तोयम् ॥
गिरिगहनकुदेशोत्पन्नपत्रादिजुष्टं ।
परिहृतमितिचोक्तं दोषजालैरुपेतम् ॥ ८ ॥

भावार्थः--The Hindi commentary was not digitized.

21
  1. बुद्धिप्रबोधनम् ।