जलका स्पर्श व रूप दोष ।

खरतरमिह सोष्णं पिच्छिलं दंतचर्व्यं ।
सुविदित जलसंस्थं स्पर्शदोषप्रसिद्धम् ॥
बहलमलकलंकं शैवलात्यंतकृष्णं ।
भवति हि जलरूपे दोष एवं प्रतीतः ॥ ९ ॥

भावार्थः--The Hindi commentary was not digitized.