85
भावार्थः--The Hindi commentary was not digitized.
व्यायामकोलिये अयोग्यव्यक्ति
तं व्यायामं वर्जयेद्रक्तपित्ती ।
श्वासी बालः कासहिक्काभिभूतः ॥
स्त्रीषु क्षीणो भुक्तवान्सक्षतांग--।
स्सोष्णे काले स्विन्नगात्रो ज्वरार्तः ॥ ८ ॥
भावार्थः--The Hindi commentary was not digitized.
बलार्ध लक्षण
प्रस्वेदाद्वा शक्तिशैथिल्यभावा ।
च्छक्तेरर्धं चावशिष्टं विदित्वा ॥
व्यायामोऽयं वर्जनीयो मनुष्यै--।
रत्यंताधिक्यान्वितो हंति मर्त्यम् ॥ ९ ॥
भावार्थः--The Hindi commentary was not digitized.
उद्वर्तन गुण
त्वग्वैवर्ण्ये श्लेष्ममेदोविकारे ।
कण्डूप्राये गात्रकार्श्यस्वरूपे ।
वाताक्रांते पित्तरक्तातुरेऽस्मिन् ।
कार्यं तत्रोद्वर्तनं सर्वदैव ॥ १० ॥
भावार्थः--The Hindi commentary was not digitized.