86

विशिष्ट उद्वर्तन गुण

फेनोघ्दर्षाच्छोदसंवाहनाद्यैः ।
गात्रस्थैर्यं त्वक्प्रसादो भवेच्च ॥
मेदश्लेष्मग्रंथिकण्ड्वामयास्ते ।
नस्युस्सर्वे वातरक्तोद्भवाश्च ॥ ११ ॥

भावार्थः--The Hindi commentary was not digitized.

पवित्र स्नान गुण

तुष्टिं पुष्टिं कांतिमारोग्यमायु--।
स्सौम्यं दोषाणां साम्यमग्नेश्च दीप्तिम् ।
तंद्रानिद्रापापशांतिं पवित्रम्
स्नानं कुर्यादन्नकांक्षामतीव ॥ १२ ॥

भावार्थः--The Hindi commentary was not digitized.

स्नान के लिये अयोग्य व्यक्ति ।

स्नानं वर्ज्यं छर्दिते कर्णशूले--।
चाध्मानाजीर्णाक्षिरोगेषु सम्यक् ॥
सद्योजाते पीनसे चातिसारे ।
भुक्ते साक्षात्सज्वरे वा मनुष्ये ॥ १३ ॥

भावार्थः--The Hindi commentary was not digitized.