118

अज्ञ वैद्यसे हानि ।

अज्ञानतो वाप्यतिलोभमोहा--।
दशास्त्रविद्यः कुरुते चिकित्साम् ॥
सर्वानसौ मारयतीह जंतून् ।
क्षितीश्वरैरत्र निवारणीयः ॥ ४९ ॥

भावार्थः--The Hindi commentary was not digitized.

अज्ञ वेद्यकी चिकित्साकी निंदा ।

अज्ञानिना यत्कृतकर्मजातं ।
कृतार्थमप्यत्र विगर्हणीयम् ॥
उत्कीर्णमप्यक्षरमक्षरज्ञै--।
र्न वाच्यते तद्गणवर्णमार्गैः ॥ ५० ॥

भावार्थः--The Hindi commentary was not digitized.

अज्ञ वैद्य की चिकित्सा से अनर्थ ।

तस्मादनर्थानिभवंति कर्मा--।
ण्यज्ञानानिना यानि नियोजितानि ॥
सद्भेषजान्यप्यमृतोपमानि ।
निस्त्रिंशधाराशनिनिष्टुराणि ॥ ५१ ॥

भावार्थः--The Hindi commentary was not digitized.

चिकित्सा करनेका नियम ।

ततस्तुवैद्यास्सुतिथौ सुवारे ।
नक्षत्रयोगे करणे मुहूर्ते ॥