139

भावार्थः--The Hindi commentary was not digitized.

विरेचन फल ।

सुदृष्टिकरमिष्टमिंद्रियबलावहं बुद्धिकृत् ।
शरीरपरिवृद्धिमिद्धमनलं वयस्थापनम् ॥
विरेचनमिहातनोति मलमूत्रदोषोद्भव--।
क्रिमिप्रकरकुष्टकोष्ठगतदुष्टरोगापहम् ॥ ४२ ॥

भावार्थः--The Hindi commentary was not digitized.

विरेचन के लिये अपात्र ।

सशोकभयपीडितानतिकृशातिरूक्षाकुलान् ।
श्रमक्लमतृषानजीर्णरुधिरातिसारान्वितान् ॥
शिशुस्थविरगर्भिणीविदितमद्यपानादिकान--।
संस्कृतशरीरिणः परिहरेद्विरेकैस्सदा ॥ ४३ ॥

भावार्थः--The Hindi commentary was not digitized.

विरेचनापवाद ।

तथा परिहृतानपि प्रवलपित्तसन्तापिता--।
नतिक्रिमिगतोदरानपि च मूत्रविष्टम्भिनः ॥
सितत्रिकटुचूर्णकैरहिमवारिणा वान्वितै--।
स्त्रिवृल्लवणनागरैमृदुविरैचनैर्योजयेत् ॥ ४४ ॥