244

मृतगर्भाहरणविधान ।

पूर्वमेव तदनंतरमास--। न्नागतं ह्यपहरेयुरपत्यं ॥
मुद्रिकानिहितशस्त्रमुखेना--। श्वाहरेन्मृतशिशुं प्रविदार्य ॥ ५९ ॥

भावार्थः--The Hindi commentary was not digitized.

स्थूलगर्भाहरणविधान ।

स्थौल्यदोषपरिलग्नमपीह । प्राहरेत्प्रबलपिच्छिलतैला--॥
लिप्तहस्तशिशुयोनिमुखान्त--। र्मार्गगर्भमतियत्नपरस्सन् ॥ ६० ॥

भावार्थः--The Hindi commentary was not digitized.

गर्भको छेदनकर निकालना ।

येन येन सकलावयवेन । सज्यते मृदुशरीरमपत्यम् ॥
तं करेण परिमृज्य विधिज्ञः । छेदनैरपहरेदतियत्नात् ॥ ६१ ॥

भावार्थः--The Hindi commentary was not digitized.

सर्वमूढगर्भापहरण विधान ।

मूढगर्भगतिरत्र विचित्रा । तत्वविद्विविधमार्गविकल्पैः ॥
निर्हरेत्तदनुरूपविशेषै--। र्गर्भिणीमुपचरेदपि पश्चात् ॥ ६२ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रसूता का उपचार ।

योनितर्पणशरीरपरिषे--। कावगाहनविलेपननस्ये--॥
षूक्ततैलमनिलध्नमशेषं । योजयेदपि बलाविहितं च ॥ ६३ ॥