230

अथ द्वादशः परिच्छेदः

वातरोगचिकित्सा ।

मंगल व प्रतिज्ञा ।

देवदेवमाभिवंद्य जिनेंद्रं । भावितामखिलवातचिकित्सां ॥
श्रावयामि वरभेषजयुक्तां । सावशेषकथितां सहरिष्टैः ॥ १ ॥

भावार्थः--The Hindi commentary was not digitized.

बातरोग का चिकित्सासूत्र ।

यत्र यत्र नियताखिलरोगः । तत्र तत्र विदधीत विधानम् ॥
तैललेपनविमर्दनयुक्त--। स्वेदनोपनहनैरनिलघ्नैः ॥ २ ॥

भावार्थः--The Hindi commentary was not digitized.

त्वक्सिरादिगतवातचिकित्सा ।

त्वक्सिरापिहितसंश्रितवाते । रक्तमोक्षणमथासत्कृदुक्तम् ॥
अस्थिसंधिधमनीगतमास्वे--। द्याशु बंधनविधिं विदधीत ॥ ३ ॥

भावार्थः--The Hindi commentary was not digitized.

अस्थिगत वातचिकित्सा ।

अस्थिसंश्रितमथावयवस्थं । शृंगमाशु जयतीह नियुक्तम् ॥
पाणिमन्थनविदारितमस्थ्या । व्यापयेन्नलिकया पवनं वा ॥ ४ ॥

भावार्थः--The Hindi commentary was not digitized.