233

भावार्थः--The Hindi commentary was not digitized.

सर्वांगगतादिवातचिकित्सा ।

एकदेशसकलांगगवातं । बस्तिरेव शमयेदतिकृच्छ्रम् ।
उत्तमांगसहितामलबस्तिं । धारयेत्क्षणसहस्रमशेषम् ॥ १० ॥

भावार्थः--The Hindi commentary was not digitized.

शिरोवस्तिः--The Hindi commentary was not digitized.

अतिवृद्धवातचिकित्सा ।

स्नेहिकैर्वमनलेपविरेका--। भ्यंगधूपकबलाखिलबस्तिम् ॥
प्रोक्तनस्यमखिलं परिकर्म । प्रारभेत बहुवातविकारे ॥ ११ ॥

भावार्थः--The Hindi commentary was not digitized.

वातरोग में हित ।

स्निग्धदुग्धदधिभोजनपाना--। न्यम्लकानि लवणोष्णगृहाणि ॥
कुष्टपत्रबहुलागुरुयुक्ता--। लेपनान्यनिलरोगहितानि ॥ १२ ॥

भावार्थः--The Hindi commentary was not digitized.