पत्रलवण ।

नक्तमालबृहतीद्वयपूति--काग्निकेक्षुरकमुष्कपुनर्नै--॥
रण्डपत्रगणमत्र गृहीत्वा । क्षुण्णमंबुलवणेन समानम् ॥ २३ ॥
236
तत्सुपात्रनिहितं प्रपिधाया--रण्यगोमयमहाग्निविदग्धम् ॥
पत्रनामलवणं पवनघ्नम् । ग्रंथिगुल्मकफशोफविनाशम् ॥ २४ ॥

भावार्थः--The Hindi commentary was not digitized.