दंतोद्भव उपदंश चिकित्सा ।

निशितविषमदन्तोद्धट्टनात् मेद्रजात--।
क्षतयुतमुपदंशात्यंतशोफं यथावत् ॥
शिशिरघृतपयोभिः साधयेदाशु धीमान् ।
अतिहिमबहुभैषज्यैरपीह प्रलिंपेत् ॥ ६ ॥
285

भावार्थः--The Hindi commentary was not digitized.

यदुचितमभिघाते जातशोफे विधानं ।
तदपि च कुरुते यत्नेन वंशाख्यशोफे ॥
व्रणविहितसमस्तैश्शोधनै रोपणैर--।
प्युपनहनविशेषैस्साधयेत्तत्कृतं च ॥ ७ ॥

भावार्थः--The Hindi commentary was not digitized.