श्लीपद रोग.

कुपितसकलदोषैर्येनकेनापि वा त--।
द्गुणगणरचितोयं वंक्षणो दीर्घशोफः ॥
प्रभवति स तु मूलाद्दूरमाश्रित्य पश्चात् ।
अवतरति यथावज्जानुजंघाघ्रिदेशे ॥ ११ ॥
स भवति दृढरोगः श्लीपदाख्यो नराणा--।
मनुदिनमतिसम्यक्संचितांघ्रिप्रदेशे ॥
तमपि निखिलदोषाशेषभैषज्यबंध--।
प्रचुररुधिरमोक्षाद्यैस्सदोपाचरेच्च ॥ १२ ॥

भावार्थः--The Hindi commentary was not digitized.

287