स्नायु+अर्म व कृश शुक्तिके लक्षण.

स्थिरं बहुस्नायुकृतार्म विस्तृतं । सिरावृतं स्यात्पिशितं सिताश्रयं ॥
सलोहिता श्लक्ष्णतराश्च विंदवो । भवंति शुक्ले कृशशुक्तिनामकम् ॥ २०१ ॥

भावार्थः--The Hindi commentary was not digitized.