398
दोषत्रयास्रजनितं परिहृत्य तस्याऽ ।
साध्यत्वमप्यनुविचार्य भिषग्यतेत ॥ ६५ ॥

भावार्थः--The Hindi commentary was not digitized.

स्वरभेदनाशक योग.

भंगाख्यपल्लवयुतासितसत्तिलान्वा ।
संभक्षेयन्मरिचसच्चणकप्रगुंफम् ॥
क्षीरं पिबेत्तदनुगव्यघृतप्रगाढं ।
सोष्णं सशर्करमिह स्वरभेदवेदी ॥ ६६ ॥

भावार्थः--The Hindi commentary was not digitized.

उदावर्त रोगाधिकारः

अत्रोदावर्तार्तमप्यातुरं ज्ञा--।
त्वा यत्नात् कारणैर्लक्षणैश्च ।
सभ्देषज्यैस्साधयेत्साधु धीमान् ।
तस्योपेक्षा क्षिप्रमेव क्षिणोति ॥ ६७ ॥

भावार्थः--The Hindi commentary was not digitized.

उदावर्त संप्राप्ति.

वातादीनां वेगसंधारणाद्यः । सर्पेंद्राशन्यग्निशस्त्रोपमानः ॥
क्रुद्धोऽपानोप्यूर्ध्वमुत्पद्य तीव्रो--। दानव्याप्तः स्यादुदावर्तरोगः ॥ ६८ ॥

भावार्थः--The Hindi commentary was not digitized.