पांण्डुरोगघ्न योग.

अपि विडंगयुतत्रिफलांबुदान् । त्रिकटुचित्रकधात्र्यजमोदकान् ॥
अति विचूर्ण्य गुडान् सघृताप्लुतान् । निखिलसारंतरूदकसाधितान् ॥ ९६ ॥
इति विपक्वमिदं बहलं लिहन् । जयति पाण्डुगदानथ कामलाम् ॥
अपि च शर्करया त्रिकटुं तथा । गुडयुतं च गवां पय एव वा ॥ ९७ ॥