अशुभशकुन ।

उद्वेगसंक्षवथुलग्ननिरोधशद्ब--
प्रस्पर्द्धिसंस्खलितरोषमहोपतापाः
ग्रामाभिघातकलहाग्निसमुद्भवाद्याः
वैद्यैः प्रयाणसमये खलु वर्जनीयाः ॥ ३६ ॥

भावार्थः--The Hindi commentary was not digitized.

13
मार्जारसर्पशशशल्यककाष्ठधारा--
ण्यग्निर्वराहमहिषा नकुलाः शुगालाः
रक्ताः स्रजस्समलिना रजकस्यं भाराः
अभ्यागताः समतकाः परिवर्जनीयाः ॥ ३७ ॥

भावार्थः--The Hindi commentary was not digitized.