515
सर्वक्षीरघृतप्लुताः समसिताः सर्वात्मना योजिताः ।
क्षिप्रं ते शमयंति मण्डलविषं कर्मेव धर्मा दश ॥ १२४ ॥

भावार्थः--The Hindi commentary was not digitized.

वाद्यादिसे निर्विषीकरण.

प्रोक्तैः ख्यातप्रयोगैरसदृशविषवेगप्रणाशैरकार्यै--।
रालिप्तान् वंशशंखप्रकटपटहभेरीमृदंगान् स्वनादैः ॥
कुर्युस्ते निर्विषत्वं विषयुतमनुजानामृतानाशु दिग्धान् ।
दृष्ट्वास्यं तारणान्यप्यनुदिन ? मचिरस्पर्शनात्स्तंभवृक्षाः ॥ १२५ ॥

भावार्थः--The Hindi commentary was not digitized.

सर्पके काटे विना विषकी अप्रवृति.

सर्पाणामंगसंस्थं विषमधिकुरुते शीघ्रमागम्य दंष्ट्रा--।
ग्रेषु व्याप्तस्थितं स्यात् सुजनमिव सुखस्पर्शतःशुक्रवद्वा ॥