496
लंघनादिह निवर्तयितुं तन्नैव शक्यमतिपाकिगुणत्वात् ।
क्लेशयत्यपि न शोधितमेतद्विश्वमाशु शमयेद्विषमुग्रम् ॥ ४९ ॥
भावार्थः--The Hindi commentary was not digitized.
दूषीविषलक्षण.
शीर्णजीर्णमनलाशनिपातात्यातपातिहिमवृष्टिविघृष्टम् ।
तद्विषं तरुणमुग्रविषघ्नैराहतं भवति दूषिविषाख्यम् ॥ ५० ॥
भावार्थः--The Hindi commentary was not digitized.
दूषीविषजन्यलक्षण.
छर्द्यरोचकतृषाज्वरदाहाश्वासकासविषमज्वर शोफो--।
न्मादमन्यदतिसारमिदं दूषीविषं प्रकुरुते जठरंच ॥ ५१ ॥
कार्श्यमन्यदथशोषमिहान्यद्वृद्धिमन्यदधिकोद्धतनिद्रा--।
ध्मानमन्यदपि तत्कुरुते शुक्लक्षयं बहुविधोग्रविकारान् ॥ ५२ ॥
भावार्थः--The Hindi commentary was not digitized.