आरोग्य की आवश्यकता.

न धर्मस्य कर्ता न चार्थस्य हर्ता न कामस्य भोक्ता न मोक्षस्य पाता ।
नरो बुद्धिमान् धीरसत्वोऽपि रोगी यतस्तद्विनाशाद्भवेन्नैव मर्त्यः ॥ ९० ॥

भावार्थः--The Hindi commentary was not digitized.

इत्युग्रादित्याचार्यवर्यप्रणीतं शास्त्रं शस्त्रं कर्मणां मर्मभेदी ।
ज्ञात्वा मर्त्यैस्सर्वकर्मप्रवीणैः लभ्यंतैके धर्मकामार्थमोक्षाः ॥ ९१ ॥

भावार्थः--The Hindi commentary was not digitized.

557