609
यस्मिन्बस्तिगुदेऽतितोदमपि तं स्नेह्यातिसंस्वेदयन् ।
नाना ह्यौषधवर्तिमग्निकरसद्बस्तिं च संयोजयेत् ॥
क्षीणेनाल्पतराग्निनातिमृदुकोष्ठेनातिरूक्षौषधं ।
पीतं पित्तयुतानिलं च सहसा सन्दूष्य संपादयेत् ॥ ७७ ॥
अत्युग्रां परिकर्तिकामपि ततः संतापसंवर्तनं ।
कुक्षौ मूत्रपुरीषरोधनमतो भक्तारुचिर्जायते ॥
तं तैलाज्ययुतेन यष्ठिमधुकक्षीरेण चास्थापयेत् ।
क्षीराज्यैरनुवासयेदनुदिनं क्षीरेण संभोजयेत् ॥ ७८ ॥

भावार्थः--The Hindi commentary was not digitized.

परिस्रावलक्षण

रूक्षक्रूरतरोदरस्य बहुदोषस्याल्पमंदौषधं ।
दत्तं दोषहराय नालमत+एवोत्क्लिश्य दोषास्ततः ॥
दौर्बल्यारुचिगात्रसादनमहाविष्ठंभमापाद्य सं--।
स्त्रावःपित्तकफौ च संततमरं संस्रावयेन्नीरुजः ॥ ७९ ॥