630

सुनिरूढलक्षण.

यस्य च द्रवपुरीषसुपित्तश्लेष्मवायुगतिरत्र सुदृष्टा ।
वेदनाप्रशमनं लघुता चेत्येष एव हि भवेत्सुनिरूहे ॥ १५० ॥

भावार्थः--The Hindi commentary was not digitized.

सम्यगनुवासन व निरूहके लक्षण.

व्याधिनिग्रहमलातिविशुद्धिं स्वेंद्रियात्ममनसामपि तुष्टिम् ।
स्नेहवस्तिषु निरूहगणेष्वप्येतदेव हि सुलक्षणमुक्तम् ॥ १५१ ॥

भावार्थः--The Hindi commentary was not digitized.

वातघ्ननिरूहबस्ति.

तत्र वातहरभेषजकल्कक्वाथतैलघृतसैंधवयुक्ताः ।
साम्लिकाः प्रकुपितानिलकाये बस्तयस्सुखकरास्तु सुखोष्णाः ॥ १५२ ॥

भावार्थः--The Hindi commentary was not digitized.

90
  1. व्याधितानिह इति पाठांतरम्.