वमन के बाद विरेचनविधान.

वांतस्यैव विरेचनं गुणकरं ज्ञात्वेति संशोधये--।
दूर्ध्वं शुद्धतरस्य शोधनमधः कुर्याद्भिषग्नान्यथा ।
श्लेष्माधः परिगम्य कुक्षिमृखिलं व्याप्याग्निमाच्छादये--।
च्छन्नाग्निं सहसैव रोगनिचयः प्राप्नोति मर्त्यं सदा ॥ ४२ ॥

भावार्थः--The Hindi commentary was not digitized.