700

भावार्थः--The Hindi commentary was not digitized.

इति तद्धितं रसरसायनकं परमौषधान्यलं ।
शास्त्रविहितविधिनात्र नरास्समुपेत्य नित्यसुखिनो भवंति ते ॥
अथ चोक्तयुक्तविधिनात्र सदसद्वस्तुवेदिना सत्यमिति ।
किमुत संकथनीयमशेषमस्ति सततं निषेव्यताम् ॥ ४८ ॥

भावार्थः--The Hindi commentary was not digitized.

नगरी यथा नगरमात्मपरिकरसमस्तसाधनैः ।
रक्षति च रिपुभयात्तनूनां तनुमुक्तभेषजगणैस्तथामयात् ॥
इदमौषधाचरणमत्र सुकृतीजनयोग्यमन्यथा ।
धर्मसुखनिलयदेहगणः प्रलयं प्रयाति बहुदोषदूषितः ॥ ४९ ॥

भावार्थः--The Hindi commentary was not digitized.