जांगलादि त्रिविध देश

स जांगलोऽनूपनिजाभिधानवान् । प्रधानसाधारण इत्यथापरः ।
सदैव देशस्त्रिविधः प्रकीर्तितः । क्रमात्त्रयाणामपि लक्षणं ब्रुवे ॥ १९ ॥

भावार्थः--The Hindi commentary was not digitized.