41

पित्तका स्थान ।

पक्वाशयामाशययोस्तु मध्ये हृद्वत्क्वचित्प्रोक्तयकृत्प्लिहासु ।
पित्तं स्थितं सर्वशरीरमेव व्याप्नोति वातातिगमेव नीतम् ॥ ५० ॥

भावार्थः--The Hindi commentary was not digitized.

वातका स्थान

शोणीकटीवंक्षणगुप्तदेशे । वायुः स्थितः सर्वशरीरसारी ।
दोषांश्च धातून् नयति स्वभावात् । दुष्टः स्वयं दूषयतीह देहम् ॥ ५१ ॥