bahir akalpitā vṛttir mahāvidehā tataḥ prakāśāvaraṇakṣayaḥ //3.43//

aparam api paraśarīrāveśahetuṃ saṃyamaṃ kleśakarmavipākakṣayahetuṃ cāha --- bahir akalpitā vṛttir mahāvidehā tataḥ prakāśāvaraṇakṣayaḥ/ videhām āha --- śarīrād iti/ akalpitāyā mahāvidehāyā ya upāyas tatpradarśanāya kalpitāṃ videhām āha --- sā yadīti/ vṛttimātraṃ kalpanājñānamātraṃ tena/ mahāvidehām āha --- yā tv iti/ upāyopeyate kalpitākalpitayor āha --- tatreti/ kiṃ paraśarīrāveśamātram ito nety āha --- tataś ceti/ tato dhāraṇāto mahāvidehāyā manaḥpravṛtteḥ siddhiḥ/ kleśaś ca karma ca tābhyāṃ 160 vipākatrayaṃ jātyāyurbhogāḥ/ tad etad rajastamomūlaṃ vigalitarajastamasaḥ sattvamātrād vivekakhyātimātrasamutpādāt/ tad etad vipākatrayaṃ rajastamomūlatayā tadātmakaṃ sadbuddhisattvam āvṛṇoti/ tatkṣayāc ca nirāvaraṇaṃ yogicittaṃ yathecchaṃ viharati vijānāti ceti //3.43//