tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaś ca //3.48//

pañcarūpendriyajayāt siddhīr āha --- tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaś ca/ videhānām indriyāṇāṃ karaṇabhāvo vikaraṇabhāvaḥ/ deśaḥ kāśmīrādiḥ/ kālo 'tītādiḥ/ viṣayaḥ sūkṣmādiḥ/ sānvayendriyajayāt sarvaprakṛtivikāravaśitvaṃ pradhānajayaḥ/ tā etāḥ siddhayo madhupratīkā ity ucyante yogaśāstraniṣṇātaiḥ/ syād etad indriyajayād indriyāṇi saviṣayāṇi vaśyāni bhavantu, pradhānādīnāṃ tatkāraṇānāṃ kim āyātam ity ata āha --- etāś ceti/ karaṇānām indriyāṇāṃ pañca rūpāṇi grahaṇādīni teṣāṃ jayāt/ etad uktaṃ bhavati --- nendriyamātrajayasyaitāḥ siddhayo+api tu pañcarūpasya tadantargataṃ ca pradhānādīti //3.48//