tatra dhyānajam anāśayam //4.6//

tad evam uditeṣu pañcasu siddhacitteṣv apavargabhāgīyaṃ cittaṃ nirdhārayati --- tatra dhyānajam anāśayam/ āśerata ity āśayāḥ karmavāsanāḥ kleśavāsanāś ca/ ta ete na vidyante yasmiṃs tad anāśayaṃ cittam apavargabhāgīyaṃ bhavatīty arthaḥ/ yato rāgādinibandhanā pravṛttir nāsty ato nāsti puṇyapāpābhisaṃbandhaḥ/ kasmāt punā rāgādijanitā pravṛttir nāstīty ata āha --- kṣīṇakleśatvād iti/ dhyānajasyānāśayasya mano+antarebhyo viśeṣaṃ darśayitum itareṣām āśayavattām āha --- itareṣāṃ tv iti //4.6// 179