etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā //1.44//

etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā/ abhivyakto ghaṭādir dharmo yais te tathoktāḥ/ ghaṭādidharmopagṛhītā iti yāvat/ deśa uparyadhaḥpārśvādiḥ/ kālo vartamānaḥ/ nimittaṃ pārthivasya paramāṇor gandhatanmātrapradhānebhyaḥ pañcatanmātrebhya utpattiḥ/ evam āpyasya paramāṇor gandhatanmātravarjitebhyo rasatanmātrapradhānebhyaś caturbhyaḥ/ evaṃ taijasasya gandharasatanmātrarahitebhyo rūpatanmātrapradhānebhyas tribhyaḥ/ evaṃ vāyavīyasya gandhāditanmātrarahitābhyāṃ sparśapradhānābhyāṃ sparśaśabdatanmātrābhyām/ evaṃ nābhasasya śabdaṇām 48 (śabdatanmātrād evaikasmāt/ tad idaṃ nimittaṃ bhūtasūkṣmāṇām/) eteṣāṃ deśakālanimittānām anubhavaḥ, tenāvacchinneṣu nānanubhūtaviśeṣaṇā viśeṣye buddhir upajāyata ity arthaḥ/ nanu savitarkayā saha kiṃ sārūpyaṃ savicārāyā ity ata āha --- tan nāpīti/ pārthivo hi paramāṇuḥ pañcatanmātrapracayātmaikabuddhinirgrāhyaḥ/ evam āpyādayo+api catustridvyekatanmātrātmāna ekabuddhinirgrāhyā vedvyatavyāḥ (veditavyāḥ)/ udito vartamāno dharmas tena viśiṣṭam/ etāvatā cātra saṃketasmṛtyāgamānumānavikalpānuvedhaḥ sūcitaḥ/ na hi pratyakṣeṇa sthūle dṛśyamāne paramāṇavaḥ prakāśante/ api tv āgamānumānābhyām/ tasmād upapannam asyāḥ saṃkīrṇatvam iti/ nirvicārām āha --- yā punar iti/ sarvathā sarveṇa nīlapītādinā prakāreṇa/ sarvata iti sārvavibhaktikas tasiḥ/ sarvair deśakālanimittānubhavair ity arthaḥ/ tad anena svarūpeṇa kālānavacchedaḥ paramāṇūnām iti darśitam/ nāpi tadārabdhadharmadvāreṇety āha --- śāntā atītā uditā vartamānā avyapadeśyā bhaviṣyanto dharmās tair anavacchinneṣu/ anavacchinnā dharmaiḥ paramāṇavaḥ kim asaṃbaddhā eva tair ity ata āha --- sarvadharmānupātiṣv iti/ katamena saṃbandhena dharmān anupatanti paramāṇava ity ata āha --- sarvadharmātmakeṣu/ kathaṃcid bhedaḥ kathaṃcid abhedo dharmāṇāṃ paramāṇubhya ity arthaḥ/ kasmāt punar iyaṃ samāpattir etadviṣayety ata āha --- evaṃsvarūpaṃ hīti/ vastutattvagrāhiṇī nātattve pravartata ity arthaḥ/ viṣayam abhidhāyāsyāḥ svarūpam āha --- prajñā ceti/ saṃkalayya svarūpabhedopayogiviṣayam āha --- tatreti/ upasaṃharati --- evam iti/ ubhayor ātmanaś ca nirvicārāyāś ceti //1.44// 49