dhyānaheyās tadvṛttayaḥ //2.11//

atha kriyāyogatanūkṛtānāṃ kleśānāṃ kiṃviṣayāt puruṣaprayatnād dhānam ity ata āha --- sthitānāṃ tu bījabhāvopagatānām iti vandhyebhyo vyavacchinatti/ sūtraṃ paṭhati --- 66 dhyānaheyās tadvṛttayaḥ/ vyācaṣṭe --- kleśānām iti/ kriyāyogatanūkṛtā api hi pratiprasavahetubhāvena kāryataḥ svarūpataś ca śakyā ucchettum iti sthūlā uktāḥ/ puruṣaprayatnasya prasaṃkhyānagocarasyāvadhim āha --- yāvad iti/ sūkṣmīkṛtā iti vivṛṇoti --- dagdheti/ atraiva dṛṣṭāntam āha --- yathā vastrāṇām iti/ yatnena kṣālanādinopāyena kṣārasaṃyogādinā/ sthūlasūkṣmamātratayā dṛṣṭāntadārṣṭāntikayoḥ sāmyaṃ na punaḥ prayatnāpaneyatayā pratiprasavaheyeṣu tadasaṃbhavāt/ svalpaḥ pratipakṣa ucchedahetur yāsāṃ tās tathoktāḥ/ mahān pratipakṣa ucchedahetur yāsāṃ tās tathoktāḥ/ pratiprasavasya cādhastāt prasaṃkhyānam ity avaratayā svalpatvam uktam //2.11//