vivekakhyātir aviplavā hānopāyaḥ //2.26//

hānopāyalakṣaṇaṃ caturthaṃ vyūham ākhyātuṃ sūtram avatārayati --- atheti/ vivekakhyātir aviplavā hānopāyaḥ/ āgamānumānābhyām api vivekakhyātir asti/ na cāsau vyutthānaṃ tatsaṃskāraṃ vā nivartayati tadvato+api tadanuvṛtter iti tannivṛttyartham aviplaveti/ viplavo mithyājñānaṃ tadrahitā/ etad uktaṃ bhavati --- śrutamayena jñānena vivekaṃ gṛhītvā yuktimayena ca vyavasthāpya dīrghakālanairantaryasatkārāsevitāyā bhāvanāyāḥ prakarṣaparyantaṃ 96 samadhigatā sākṣātkāravatī vivekakhyātir nivartitasavāsanamithyājñānā nirviplavā hānopāya iti/ śeṣaṃ sugamaṃ bhāṣyam //2.26//