Sarvāṅgasundarā

yasya rogasya yadauṣadhamuktaṃ tenaivauṣadhena stanaḥ pralepito muhūrtamātraṃ-nāḍikādvayaṃ yāvad vidhṛtaḥ, stano+anu dhautaḥ paścāt pītastaṃ taṃ-aniyataṃ rogaṃ, jayet| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattavirachitāyāmaṣṭāṅgahṛdaya- ṭīkāyāṃ sarvāṅgasundarākhyāyāṃ ṣaṣṭhe uttarasthāne bālā mayapratiṣedho nāma dvitīyo+adhyāyaḥ samāptaḥ|| 2||