Sarvāṅgasundarā

vanitāsambhogānnivṛttasya sahasā-akasmādeva, strīvyavāyaṃ bhajataḥ| kecit karādinaiva vyavāyābhāsaṃ kurvanti tannivṛttyai strīgrahaṇam| athaveti vakṣyamāṇaguṇāṃ striyaṃ sevamānasya| kimbhūtām ? vātādyadhiṣṭhitastathā saṅkīrṇaḥ-saṅkaṭo, malino+aṇuḥ-sūkṣmo, rajomārgo yasyāstāṃ tathāvidhāṃ striyam| tathā+anyayoni-mahiṣyādim| tathā+anabhilaṣantīm| tathā+agamyāṃ-bhaginyādim| tathā navaprasūtām| tathā dūṣitaṃ saviṣajantvādibhirjalaṃ spṛśato, ratānteṣvapi naiva vā jalaṃ spṛśataḥ| vivardhayitumicchayā tīkṣṇān pralepasekādīn vā prakṛtatvāt guhye prayacchataḥ| tathā muṣṭyādipātanaistathā vegarodhanena tathā dīrghātikharasparśanena ca yāni vighaṭṭanāni, taireva doṣā duṣṭā guhyaṃ prāptāstrayoviṃśati vakṣyamāṇān upadaṃśādīn kurvanti|