Sarvāṅgasundarā

na kevalaṃ dviṣaṣṭibhedabhinnān doṣān jānīyāt| ānantyaṃ ca gatān vidyāt| kathamānantyam ? ityāha-eṣāṃ doṣabhedānāṃ, yathāsvaṃ-rasaraktādibhirdhātubhiḥ saṃyogāt, tathaiṣāmeva kṣayādibhedaistaratamayogāccānantyaṃ gatān vidyāt| tatra diṅmātraṃ śiṣyavyutpattaye pradarśayate| tatra rase vātapittakaphānāṃ pṛthak trayo bhedā bhavanti, "pṛthak trīn viddhi" ityanusāreṇa| saṃsargastridhā| "tatra tu tān" rasamevādhikṛtya nava viddhi| katham ? pūrvavat "trīneva samayā vṛddhyā ṣaḍekasyātiśāyene|" evaṃ pūrvoktanyāyena rasamadhikṛtya saṃsargaṃ yojayitvā sannipāto yojanīyaḥ| yathā,-trayodaśa samasteṣu| katham ? "ṣaḍdvyekātiśayena tu| ekaṃ tulyādhikaiḥ ṣaṭ ca tāratamyavikalpanāt||" iti samānaṃ pūrveṇa, rasākhyaṃ sthānaṃ kevalamadhikam| "pañcaviṃśatimityevaṃ vṛddhaiḥ kṣīṇaiśca tāvataḥ|" rasamadhikṛtya bhedān viddhi| ityevaṃ rudhiramāṃsādibhiryojyam| ekaikopakrameṇetyevaṃ dviṣaṣṭibhedabhinnānāṃ doṣāṇāṃ rasādibhiḥ saptabhiḥ saṃyogāt catvāri śatānyekacatvāriṃśadadhikāni syuḥ| śakṛdādisaṃsargāt kṣīṇatarakṣīṇatamādibhedairvṛddhataravṛddhatamādibhedaiśca cintyamānā doṣā ānantyaṃ yāntīti| rasabhede doṣabhede cāvagate vaidyasya hetulakṣaṇopakrameṣu moho na bhavati| tathā ca muniḥ (ca. sū. a. 26|25)- "yaḥ syādrasavikalpajñaḥ syācca doṣavikalpavit| na sa muhyedvikārāṇāṃ hetuliṅgopapattiṣu||" iti| mnaujraugastridaśabhavāpraharṣiṇī syāt| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne doṣabhedīyādhyāyo dvādaśaḥ samāptaḥ|| 12||