Āyurvedarasāyana

"snehanaṃ rūkṣaṇaṃ karma" (ślo. 3) ityādinā sarvopakramāṇāṃ pṛthaktve+apyupakramadvaye+antarbhāva uktaḥ| idānīṃ teṣāṃ pṛthaktvameva kutaḥ? ityata āha-doṣagatveti| doṣagatyā-ddoṣaśa(sa)raṇatvena, yathā yathā doṣā bhidyante tathā tathopakramā bhidyante| yathā,-atipravṛtte grāhī, apravṛtte bhedī, dāhe śītaḥ, śīte uṣṇaḥ, ityādi| pṛthaktve hetuścetpṛthaktvamevāstu, netyāha-na te dvitvāditi| dvitvāñcātiricyante-bṛṃhaṇatvaṃ laṅghanatvaṃ vā sāmānyaṃ na tyajanti| yathā,-nānāvidhā api gadāḥ sāmatvaṃ nirāmatvaṃ vā| iti hemādriṭīkāyāmāyurvedarasāyane| vdyupakramaprakaraṇaṃ sāmastyena nirūpitam|| 14||