Sarvāṅgasundarā

śukraṃ-antyo dhātuḥ| ṛtau bhavamārtavam, strīṇāṃ yadapatyamārgāt śuddhamīṣatkṛṣṇaṃ vigandhaṃ ca vāyupreritaṃ lohitaṃ pravartate tadārtavamucyate| śukraṃ cārtavaṃ ca śukrārtavam, piṇḍe pitroḥ sambandhi garbhabījam, tasmin śukrārtave, śuddhe-vātādibhiradūṣite+adhiṣṭhānabhūte, satvo-jīvaḥ, garbhaḥ sampadyate| kila nāsau garbhaḥ, atha ca garbhatāmāsādayati| kīdṛśaḥ satvaḥ ? svakarmetyādi| karmāṇi-pūrvajanmārjitāni śubhāśubhāni, svāni ca tāni karmāṇi ca svakarmāṇi| kleśayanti-lokān duḥkhayantīti, kleśāḥ| te ca-avidyāsmitārāgadveṣābhiniveśāḥ| atathāvastuni tatheti ("anityāśuciduḥkhānātmasu nityaśucisukhātma) khyātiḥ-avidyā| dṛgdarśanaśaktyorekātmatāasmitā| sukhānuśayī-rāgaḥ| duḥkhānuśayī-dveṣaḥ| svarasavāhī viduṣo+api tathā rūḍhaḥ-abhiniveśaḥ" (pāta.yo.sū 2/5-6-7-8-9)| svakarmāṇi ca kleśāśca, svakarmakleśāḥ, taiścoditaḥ-prerito garbhaḥ sampadyate, na tu karmakleśaviyuktaḥ| ata eva vītarāgāṇāṃ janmāsambhavaḥ, karmakleśarahitatvāt| tathā coktam-"cittameva hi saṃsāri rāgādikleśadūṣitam| tadeva tairvinirmuktaṃ muktamityabhidhīyate||" iti| atha kiṃ śuddhe śukrārtave eva svakarmakleśacodita eva garbhaḥ sampadyate+athavā+anyadapi kiñcidapekṣate ? ityāha-yuktivaśāditi| yojanaṃ yuktiḥ, upādeyasyārthasyetikartavyatāsādhanopāyārtham| yuktervaśaḥ-sāmarthyaṃ prabhāvo, yuktivaśaḥ| tataḥ śuddhe śukrārtave svakarmakleśacodita eva sa satvo garbhaḥ sampadyate, nānyathā| katham ? ityāha-yuktivaśādagnirivāraṇau| tathā hi,- mathyamanthanamathakādisāmagrīmantareṇāraṇāvagniryathā na jāyate, tathā garbho+api yathoktasāmagrīvaikalyāt na bhavati| sakalasāmagrīsadbhāvata eva bhavatīti bhāvaḥ|