Sarvāṅgasundarā

[ yasmāt- ] yataḥ kāraṇāt, kāsādupekṣayā sahakārikāraṇabhūtayā ṣvāsādayo rogā bhavanti, tasmāt taṃ-kāsaṃ, tvarayā-ṣīṅrameva, jayet| ādiṣabdenātra pīnasādayo yakṣmanidānoktā gṛhyanta iti| iti ṣrīmṛgāṅkadattaputraṣrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ tṛtīye nidānasthāne raktapittakāsanidānaṃ nāma tṛtīyo+adhyāyaḥ samāptaḥ|| 3||